पृष्ठ:हिन्दी विश्वकोष सप्तदश भाग.djvu/६११

यह पृष्ठ अभी शोधित नहीं है।

- माहेश्वर-माहेश्वरकवच ५३६ , माहेश्वर रस त्रि०) महेश्वर मण। १ महेश्वरसम्बन्धीय, महेश्वरका । (को०) २ एक उपपुराणका नाम । ३ यक्षभेद । • "माहेश्वरं 'भागवतं पासिष्ठञ्च सविस्तरम् । . एत्यान्युपपुराणागि कथितानि महात्मभिः॥" (देवीभाग० ११३१६) - ४ शैवसम्प्रदायका एक भेद । ५ सभानाटकके प्रणेता। ६ माहेश्वराल, एक अस्त्रका नाम । ७ पाणिनिके चे चौदह सून जिनमें सर और व्यञ्जन वर्णों का संग्रह प्रत्या.

हारार्थ किया गया है। इसके विषय में लोगोंका विश्वास

• है, कि ये सूत्र शियाजोके तांडव नृत्यके समय उनके - डमरूसे निकले थे। सूत्र ये हैं-अउण, ऋलक, पमोङ् - ऐपोच, हयवर, लण, प्रमडणम्, शभ, घढधप, जवगडदश, खफछठथचटतव, फपय, शपसर, हल। • माहेश्वरकवच--माहेशाक्षर से यक कवचमेद । ज्वरा- ..तिसार रोगमें यह कवच बड़ा उपकारी है। इसके गहनने से शरोरमें शिक्के समान धल होता तथा भूत. पिशाच, ..विनायक आदि शरीरमें प्रवेश नहीं कर सकता। कवच- की प्रस्तुत प्रणाली और मन्त्र नीचे लिखे हैं-- ___ओं नमः पञ्चकनाय शशिसोमार्कनेत्राय भया नाम 'भयाय मम सर्वगावरक्षार्थे विनियोगः । - औं ही हाँ हाँ 'मन्नानेन वृषगोमयमलानामामन्त्र्य ललाटे • तिलक मादाय पठेत् ॥ .श्राहिमो देवदुष्प्रेक्ष शनणा भयवर्द्धन । । भो स्वच्छन्दोभैरव प्राच्यामाग्नेमा शिथिलोचनः॥ भूतेशो दतिणे भागे नैऋत्यां भीमदर्शनः । वरुणे कृपकेतुश्च यायो रक्षतु शङ्करः ।। दिग्वासाः सौम्यतो नित्यमेशान्यां मदनान्तकः। वामदेव ऊर्ध्वतो रक्षेदधो रक्षेत् त्रिलोचनः ।। "पुरारिः पुरतः पातु कपर्दी पातु पृष्टतः । "विश्वेशो दक्षिणे भागे वामे कालीपतिः सदा ॥ महेश्वरः शिरोमागे भवो भाले सदैव तु।

भू योर्मध्ये महातेजाम्रिनेत्रो नेत्रयोदयोः॥

पिनाको नासिकादेशे कर्पयोगिरिजापतिः । । उमा कपाशतो रक्षेन्मुखदेशे महाभुजः॥ जिवायामनकध्वंसी दन्तान् रक्षतु मृत्युजित् । नीक्षफयठः सदा कपठे पृष्ठे कामायनाशनः। त्रिपुरारिः स्कन्ददेशे वाहोन चन्द्रशेखरः। । हस्तिचर्भधरो हस्ते नखांगुमिपुशूलभूत् ।। भवानीशा पादयः पातूदरकटीमः। गुदे लिङ्ग च मेढ़ेच नाभौ च प्रथमाधिपः ।। जाडोफचरणे भीम सर्वाङ्ग केशवप्रियः । 'रोमकूपे विरुपाक्ष:--शब्दस्पर्श च योगक्त् ि ॥ रक्तमजवसामसिशुक्र यमुगणार्चिता । प्राणापानसमानेषूदानव्यानेषु धूर्जटः ।। . रक्षाहीनन्तु यत्-स्थानं वर्जितं न कवचेन त्यत् ॥ तत् सर्व रक्ष मे देव व्याधिदुर्गज्वरादितः । कार्य कर्म त्विदं प्राशदीप प्रज्वल्य-सर्पिपा । नैवेद्य शिस्नेित्रायः वारयेचोत्तरं मुखम् । ज्वरदाहपरिक्रान्त तथान्यव्याधिसंयुतम् । कुशः समार्य संमार्च क्षिपेत् दापशिखे ज्वरम् ॥ • ऐकाहिक द्वयाहिकं वा तृतीयक चतुर्थकम् । वातपित्त फफोन तं सानिपातोगतेजसम् ॥ अन्यं दुख दुराधर्ष कर्मजञ्चाभिचारिकम् । • घानुस्थ- कफसमिश्रः विपम कामसम्भवम् । भृताभिपतसंसर्ग भूतचेष्टादिसस्थितम् ॥ शिया घोरमन्तेया: पूर्ववृत्त स्वयं-स्मर॥ नहि देहं मनुष्यस्य दीपं-गच्छ महाज्वर । कृत्या तु कवचं दिव्यं सर्वव्याधि भयानम् ॥ न वाधन्ते वाधयन्तं बालग्रहभयाश्च ये। । लूताविस्फोकं घोर शिरोर्सिच्चर्दिविग्रहम् ॥ कामना क्षयकासञ्च गुल्माश्मरी भगन्दरान् । शूलोन्मादञ्च द्रोग यकृतं पापविद्रधिम् ।। १ यतीसारादयो रोगा हाफिनी ग्रहपीड़िवान् । । पामाविचर्चिकादद्रकुष्टव्याधिविषाईनम्॥ र सरयानाशयत्याशु कवचं शूलपाणिनः। यस्तु स्मरसि नित्यं वैःयस्तु धारयतेस्नरः॥ सामुका संपिापेभ्यो वसेत् शिवपुरे चिरम् । • संख्या प्रतस्यादानस्य यज्ञास्यास्तीह शास्त्रतः।। - न संख्या विद्यते शम्मोः कवच सणा-यतः । ...तस्मात् सम्यगिदं सर्व: सर्वकामः फलप्रदम् । -श्रोतव्यं सततं भक्तथा कवचं -सनकामिकम् ॥ लिखितं तिष्ठते यस्य गृहे सम्यगनुत्तमम् । न-तत्र-कमहोद्वगं नाकालमरणं भवेत् ॥