पृष्ठ:हिन्दी विश्वकोष भाग 4.djvu/४३२

यह पृष्ठ अभी शोधित नहीं है।

कामरूप ४३३ योगिनीतन्त्रके मतसे विस्तृत कामरुप राज्य नवयोनि- पीठमें विमला है,- "उपवोषिय बौथिय उपपौठच पीठकम् । सिइपीठं महापौठे ब्रह्मपोठं सदसरम् । विष्णुपीठ महादवि कटपौठे तदन्तरम् । मवयोगिरि तिख्याता चर्टिच समन्ततः।" फिर योगिनौतन्त्रमें सौमारपीठ, श्रीपीठ, रत्नपीठ और कामपीठ इत्यादिका नाम मिलता है। सिवा इसके योगिनोसन्त्रमें दूसरे भो कई क्षुद्र क्षुद्र पीठों और उपपीठांका उल्लेख है,- "उडडीयामस्य देवेशि प्रादुर्भावः कृते युगे। पुषाशैलस्य सम्भूतिस्त्रे वायुगमुखेड भवत् । छापर मालशेलस्य कामाख्यास्य कलौ युगे। चौरस्य कलिपापस विभाथाय महश्चरि। प्रतिवर्ष सब पोठमुपपौठं युग युगम् । वयं वयं महाधिव' पुणारस्य वयं वयम् ॥ प्रति पौठे महादयः प्रति पौठे चतुसनः। प्रति पौठे स्थिता गहा पार्वती प्रतिपीठक । प्रति पीठ प्रविन पुथारन्तु पीठक । कलीग्रहात सच तीर्थ तद्धिः प्रजायते ॥ किन्तु नीर्थानि वे सन्ति मावनासिहिरिपाते। प्रति पौठे पृथग्धर्म पाधारय पृथक पृथक् ॥ देगे देश कुवाचारी महन्तव्यानि तुमिः । पृथक पूजा पृथक् मन्बो मन्ये च तौरपीठकम् । भद्रपौठे दाक्षिणात्य मध्यदेशस्य पार्वति। जालन्धरन्तु पायाग्य पूर्णपीठन्तु पूर्वतः । ऐशान्यां पूमागे च कामरूप विनामोहि। जालन्धरा वायव्ये कोल्वापुरन्तु परे । ईशान चैव विहार महेन्द्र उत्तर किया। श्रीमपि पूर्व च उपपौठान्यया शृणु। नौकायानन देशि भष्टषष्टिस्तु योजनः । प्रस्तार भोडपीठम्य भावामेति गुण भवेत् ॥ कटाकारक पी चतुष्कोणं सुपीठकम् । चतुरिसमायु वायुविम्वेग चिह्नितम् ॥ तीर्थकोटिश्ययुस सिन्धु भट्रकपीठकम् । थव सोमवालिकामादिपीठं क्यापरम् ॥ कामधेनुथ यवेव यक्ष चक्र धरोहरः। व विरजसंच एकाय तदनन्तरम् ॥ भास्करस्य महावयव मातशहर। कुमस्थली माश्या दन्तकस्य वमन्नथा। Vol. IV. 109 il समन्तथ तथारण शिश्यपय पम्तः, पश्मेि मुकारण उत्तर तु गयाथिरः । दक्षिणे चन्द्राभागा च पोड़पोठं वरामने । विंशस्योननविस्तीर्णमायामे असयोजमम् ॥ यव कामेयरी देवो योनिमुद्रावरूपिणों। भूगोलपीठ नाम यव वंगीलोकेशरः। धर्मपीठ महापौठं यव कामेश्वरी इस पविमुख महाचे व इंसप्रपसम सथा । प्रयपस्त यवेध यव श्रेषटः स्थितः । कुरुसेवन्तु तवैव यव मायाखमा मदा। अयोध्यारण्यक पुण धर्मारणा तथा परम् । चाम महारा यव पातालगा। गणकीच नदी विष्यपथ पथिमे। दधिणे इषभं लिक उत्तर कदलीवनम् ॥ एवम्मध्यसमं पीठ चापाकारं ममोरमे। अमाह मथा पर्न रकवर्ग विभावयेत् । एकादशशतायाम योजनाना था नव । प्रयीत्यष्टौ च प्रसार विकोण पौठमुत्तमम् ॥ प्रवरं पाठकं तब पौठवायोकमेव च । सौतायाय महादेव भगतास्याश्रमं सथा। हरस्य परम वववमिदं प्रिये । माधवारणकब हरस्यार प्यकं तथा । परणाचव भर्गस्य तदारणा अयम् । उत्तर प्रद्यपख दक्षिणे सागरावधि। पूर्ववोदयकूटश्च पयिक वीण्य प्रिये । एसम्मध्यतमं पौठं पुवाखा माम नामतः । पादात पादान्तरं यावन्मध्य इस्तव्यातरम् । शिधरावी च गमन सौरमासेम मासकम् ॥ कामरूप विज्ञानीयात् षट्कोणाचप्रगर्मकम् । तत्पुर्णा नस्सम वेव्य नवव्यू विमण खम् ॥ पर्व दशमियुका दिमध्यं प्रकीरितम्। मध्यपौठं महापौठं यव कामैन्य मवेत् । सन पीठे हि देवेशि यव चम्पावती नदी। कन्याश्रम महावं यव रुद्रपदश्यम् ॥ एकायर्क पर ईवयव मागाउपवारः। मामसवक व यव विश्व धरोहरः॥ नाटकारणाकव चम्पकारश्यक नथा। पिच्छिला वा दक्षिणसी गौतमस्य महावनम् ।" (योगिनोसन्च, २१ पटख) 'हे देवि! बेतायुगके पूर्ववर्ती सत्ययुगमें उड्डयान नामक पुण्यशैतका प्रादुर्भाव हुवा था। इसके .