पृष्ठ:हिन्दी विश्वकोष अष्टादश भाग.djvu/३३४

यह पृष्ठ अभी शोधित नहीं है।

मैत्रावरुणि-मैत्रय मनावरुणि (सं. पु०) मैत्रावरुणयोरपत्यमिति मैना-1 मैदो नहीं करनी चाहिये। उसके साथ मित्रता करनेसे वरुण (अंत इम् । पा ४१६६५) इति इन् । १ अगस्त्य ।। पद पदमें विपद्को सम्भावना है। "तेऽभिगम्य महात्मान मत्रावरुणिमच्युतम् । विद्विष्ट पतितोन्मत्त बहुवैरातिकीटकैः । आश्रमस्थं तपोराशि कर्मभिः स्रैरभिष्टुवन ॥" बन्धकीबन्धकीमत्त क्षुद्रानृतकथैः सह ॥ (भारत ३।१०।१४) तथातिव्ययशीलैश परीवादरतैः गढ़ः . २सोलह ऋत्विजोमेंसे पांचवां ऋत्विज । बुधो मैत्री न कुवीत नैकः पन्थानमाश्रयेत् ॥" (विष्णुपु० ३१११ अ०) मैत्रावरुणीय (स० वि०) मैनावरुण ऋत्विज सम्बन्धीय। (सांख्यको० ३०३) | मैत्रीनाथ (सं० पु. ) एक प्रन्थकार । मैत्रि ( स०पू०) एक वैदिक भाचार्य : इनके नाम पर | मैत्रीपूर्व ( स०नि०) मित्रता पूर्वक । मैन्युपनिषद्की रचना हुई है। मैत्रीवल (संपु०) मैत्री मिलता वलमस्य । १ वुद्धका मैत्रिक ( स० पु० ) मित्र सम्बन्धीय, मित्रका कार्य। नाम। मैत्री, मुदिता थादि योगके चार साधन-कर्म है मैत्रिन ( स लि. ) मैत्रं मित्रता तदस्यास्तीति मिल-इन् । जो बुद्धको प्राप्त हो गये थे; इसीलिये उनका यह नाम मित्र, दोस्त। पड़ा। २ शाक्यमुनिके अवतार एक राजाका नाम । "स एव वन्धुः स पिता स मैत्री जननी च सो। (त्रि०) ३मित्रताके वन्धनमें बंधा हुआ। सच भ्राता पतिः पुमो यः कृष्णवम दर्शयेत् ।।" | मैत्रीभाव (स० पु० ) वन्धुता। (पञ्चरात्र २८।२३ ) मैत्रेय (सं० पु० ) मैत्रे मित्रतायां साधुरिति मैत्र-ढन् । मैत्रो (सं० स्रो०) मैल-डीष, यद्वा मिन-भावे ध्या, डोष १ वुद्धभेद, एक बुद्धका नाम जो अभी होनेवाले हैं। ततः ( इलस्तद्धितस्य । पा ६।४।१५० ) इति यलोपः। मित्रयोरपत्यमति मिनयु (राष्ट्यादिभ्यश्च । पा ४१२१३६) मिनका भाव, मित्रका कर्म, मित्रता, वन्धुत्व। विद्विष्टः । इति ढ, (ततः केकयमित्रयूप्रलयानां यादेरियः । पा ११२) पतित, उन्मत्त, वहुवैर, अतिशय निन्दित, अतिकीटक, | इति यु स्थाने इयादेशे प्राप्त ( दाण्डिनायन हास्तिनायन । असती स्त्री तथा उसका स्वामी, क्षुद, मिथ्यावादा, अति- पा ६४११७४ ) इति युलोपो निपातितः। २ मुनिविशेष, शय व्ययशील, परोवादरत तथा शठ, इन सब व्यक्तियोंसे भागवतके अनुसार एक ऋषिका नाम जो पराशरके शिष्य थे और जिनसे विष्णु पुराण कहा गया था। उतापि च हे वशिष्ठ । मत्रावरुण | मित्रावरुणयोः पुत्रोऽसि "एवं त्रु वाण मैत्रेयं द्वैपायनसुतो बुधः । ब्रह्मण वशिष्ठ ! उर्वश्या अपसरसो मनसो समायं पुत्रः स्यादिति प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ।" ईडशात् संकल्पात् द्रप्स' रेतः मित्रावरुणायोरशीदर्शनात् स्कन्न- (भागवत ३७१) मासीत्, तस्मादधिजातोऽसि। ३ सूर्य। ४ वर्णसंकर जातिविशेष, प्राचीनकालकी तयोरादित्ययोः सत्र दृष्ट्वाप्सरसमुवंशीम् । एक वर्णसंकर जाति। इसकी उत्पत्ति वैदेह पिता और रेतश्चस्कन्द तत् कुम्मे न्यपतद्वासतीवरे। अयोगव मातासे कही गई है। इसका काम दिन रात- की घड़ियोंको पुकार कर बताना था। तेनैव च मुहुत्तेन वीर्यवन्तौ तपस्विनौ । मैत्रेयकन्तु वैदेहो माधूक सम्प्रसयते । अगस्त्यश्च वशिष्ठश्च तत्रर्षी सम्वभूवतुः ॥ नृन प्रशंसत्यजन यो घयटा ताडोऽरुणोदये ॥" बहुधा पतितं रेतः कलशे च जले स्थले। (मनु १०३३.) स्थले वशिष्ठस्तु मुनिः सम्भूतो ऋषिसत्तमः॥ (त्रि०) ५ मिलसम्बन्धी । ६ मिलयुवंशोद्भवादि कुम्भे त्वगस्त्यः सम्भूता जले मत्स्यो महाद्य तिः। "देवोदासल्य दायादो ब्रह्मर्षिमित्रयुः । उदियाय ततोऽ गस्त्यः शम्यामात्रो महातपाः॥" मैत्रायणी ततः शाखा मैत्रेयास्तु ततः स्मृताः॥" (सायण) (हरिवंश ३२२७७)