पृष्ठ:हिन्दी विश्वकोष अष्टादश भाग.djvu/३३३

यह पृष्ठ अभी शोधित नहीं है।

३३० मैच-मैत्रावरुण मैच ( ० पु०) किसी प्रकारके गेंदके खेल अथवा इसी मैत्रता (सं० पु०) मैत्रस्य भावः तल टाप । मिनता, प्रकारके और किसो खेलकी वाजी। वन्धुत्व । मैन (सं० क्लो०) मित्रादागतमिति, यद्वा मित्रस्येदमिति मैत्रभ ( सं० क्लो० ) अनुराधा नक्षत्रका नामान्तर। (तस्येदः पा ४३११२०) इति अण। १ अनुराधा | मैत्रवर्द्धक (सं० वि०) मित्रता वृद्धिकारी। नक्षत्र । मित्रः सूर्यो देवतास्येति । २ आदित्यलोक, | मैत्रशाखा (सं० स्त्रो०) वैदिक शाखाभेद । सूर्य-लोक। मैत्रसून (सं० क्लो०) १ मैत्रतारूप रज्जु। २ वौद्धसून- "पायुनोत्क्रममायान्तु मैत्र स्थानमवाप्नुयात् । भेद। पृथिवीं जघनेयाय ऊरुभ्याञ्च प्रजापतिम् ॥" मैत्राक्ष (सं० पु० ) एक प्रकारका प्रेत। (भार० १२३३१७४३) मैत्राक्षज्योतिक (सं० पु०) पूयभक्ष प्रेतयोनिविशेप, मनु- ३ पुरीषोत्सर्ग, मलत्याग। के अनुसार एक योनि जिसमे अपने कर्तव्यसे भ्रष्ट होने- "ततः कल्यं समुत्थाय कुर्यान्मत्रं नरेश्वरः । वाला वैश्य जाता है। (मनु १२।१२ कुल्लुक ) नत्यामिपुविक्षेपमतीत्याभ्यधिकं भुवः॥" मैत्राचार्हस्पत्य (सं०नि०) मित्र और वृहस्पति सम्बन्धोय । | मैत्रायण (सं० पु०) मित्रस्य अपत्यं पुमान् । (नदिभ्यः (अनि० त०) । मित्रस्य भावः मित्र-अण। ४ मित्रता, मित्रका । । फक । पा IEE) इति मित्र-फक । १ मित्रका गोत्रापत्य । भाव । (त्रि०) ५ मिनसम्बन्धी, मित्रका । ६ मित्रता- | (क्लो०)२ सूर्याकी तरह प्रतिदिन विचित्र गतिविशिष्ट । "न हिंस्यात् सर्वभूतानि मैत्रायणगतश्चरेत् ॥" शाली, दोस्तो करनेवाला। "अद्वष्टा सर्वभूतानां मैत्रः करण एव च । (भारत १२।७६६१ श्लो०) ३ गृह्यसूत्र के प्रणेता एक ऋषि । ४ मैत्र नामक वैदिक निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥" शाखा। (गीता १२१३) | मैत्रायणक (सं० वि०) मैत्रायणसम्बन्धीय । ७ होनके प्रति कृपा करनेवाला, दयालु (पु०) ८ मैत्रायणि (सं० स्त्रो० ) एक उपनिषद्का नाम । ब्राह्मण। मैत्रायणो (सं० स्त्रो०) एक वौद्ध स्त्री आचार्या, पूर्णकी "जप्येनैव तु संसिध्येत् ब्राह्मणों नात्र संशयः । माता। कुर्यादन्यन्न वा कुर्यान्म श्री ब्राह्मण उच्यते ॥" मैत्रायणोय (सं० पु० ) मैत्रायणसम्बन्धोय एक वैदिक (मनु० २।८७) शाखा। ६ उदय मुहर्तसे तृतीय मुहूर्त, सूर्य जिस मुहर्तमें | मैत्रायण्य (सं० पु० मैत्रायणका गावापत्य । उदय होते हैं उससे तीसरे मुहत्तंका नाम मत है। मैत्रावरुण (सं० पु०) मित्रश्च वरुणश्चेति ( देवताद्वन्द्र "मैत्रे मुहूर्त शशलाजुनेन योगं गतासत्तरफल्गुनीषु ।" च । पा ७१३।२१) इति मिनस्य वृद्धिः ( दीर्घाञ्च वरुणस्य । (कुमार १६) ७३।२३) इति वरुणस्य न वृद्धिः, तयोरपत्यमिति, मित्रा- १० प्राचीनकालको एक वर्णसंकर जाति । ब्रात्य- वरुण-अण् । अगस्त्य, मित्रावरुणका अपत्य। ऋग्वेदमें चैश्यसे इस जातिकी उत्पत्ति हुई है। लिखा है-उर्जाशोको देख कर मित्र और वरुण दोनों वैश्यात्तु जायते व्रात्यात् सुधन्वाचार्य एव च ।। देवताओंका वोर्थ एक जगह स्खलित हो गया था, उसी कारूषश्च विजन्मा च मैत्रा सात्वत एव च ॥' वीर्यसे अगस्त्य और वशिष्ठ ये दो ऋषि उत्पन्न हुए (मनु १०।२३) थे। मित्र, वरुण, अगस्त्य और वशिष्ठ शब्द देखो। ११ वेदकी एक शाखा।

  • "उतासि मैत्रावरुणो वशिष्ठोर्वश्या ब्रह्मन् मनसोऽधिजातः ।

मैत्रक (सं० क्लो०) मित्रता, दोस्ती। द्रप्स स्कन्नं ब्रह्मणा दैव्येन विश्वे देवा पुष्करे त्वाददन्त ॥" (मुंक ७३३।११) मैत्रकन्यक ( सं० पु०) बौद्धभेद ।