पृष्ठ:हिन्दी विश्वकोष अष्टादश भाग.djvu/३०८

यह पृष्ठ अभी शोधित नहीं है।

मेधायुन-मेध्या ३०५ ( देवीभा० १।३।२०) ४ प्रजापति कर्दमके पुत्र । ( मार्कण्डेय , मेधासूक्त (सली०) वैदिक सूक्तभेद। पु० ५३१५) ५ दक्षसावर्णि मन्वन्तरमें सप्तर्पिमेसे मेधि (स'० पु० ) मेध्यते खले स्थाप्यते इति मेध (सर्व- एक (मार्क पु० ६४८)। ६ कण्व मुनिके पिता । (महा. धातुभ्य इन । ऊण ४१११) इति इन् । १ उस स्थान पर भारत.)।७ कण्ववंशमें उत्पन्न एक ऋषि । ये ऋग्वेदके | गड़ा हुआ खंभा जहां खेतसे ला कर फसल फैलाई जाती प्रथम मण्डलके १२-१३ सूतोंके द्रष्टा थे। ८एक मुनि।) है। दानेवाले वैल इसो खंभेमें बंधे हुए चारों ओर घूम (स्त्री०) ६ नदीविशेष। कर पैरोंसे डंठलोंके दाने झाड़ते हैं। ज्योतिपमें लिखा है, "चर्मयवती मही चैव मेध्या मेधातिथिस्तथा। शुक्र और बृहस्पतिवारमें, रेवतो, स्वाती, हस्तो, मूला ताम्रावती वेत्रवती नद्यस्त्रिस्रोऽय कौशिको ॥" और मृगशिरा नक्षत्र में तथा स्थिर लग्नमें इते स्थापन (भा० ३।२१।२३) | करना होता है। ( ज्योतिस्तत्त्व ) २ स्तूप, आदिका अंश- मेधायुन् (सं० स्त्री० ) ब्राह्मीक्षप। विशेष । मेधारुद्र (स0पु0) मेधया रुद्र इव । कालिदास। 'मेधिर (स.नि.) मेधा अस्यास्तीति मेधा (मेधारथा. मेधावत (स.नि.) मेधा अस्ति अस्य इति मेधा मतप भ्यामिरन्निरची वक्तव्यौ । पा ५२।१०६) इति काशिकोफ्त्या मस्य व (पा ॥२१२१ ) मेधाविशिष्ट, बुद्धिमान् । । इरन् । १ मेधावी, तत्पर बुद्धिवाला। मेधावती ( स० स्त्री०) १ महान्योतिष्मती लता। (लि "त्व' विश्वस्य मे धिर दिवश्च" (भूक १:२५।२०) २ मेधाविशिष्टा, वह स्त्री जिसकी धारणशक्ति तीव्र हो। 'हे मे घिर मेधाविन वरुण !' (सायया) मेधावन (संत्रि०) धारणाशक्तिवाला, जिसकी स्मरण- २ यज्ञवान् । ३ हविष्मान् । शक्ति तीव्र हो। । मेधिष्ठ (सं० लि० ) अयमेपामतिशयेन मेधावी मेधाविन् मेधावर (स0पु0) कथासरित्सागरवर्णित नायकभेद। ( अतिशायने तमविष्टनी। पा ५।३।५५ ) इति इष्ठन् (चिन्- मेधाविक ( स० क्ली) मेधावी । मतोलुंक। पा ५।३६५) इति विनो लुक्। अतिशय मेधाविता ( स० स्त्री० ) मेधाविनः भावः तल टाप ।। पर मेघायुक्त, धारणाशक्तिवाला। मेधावित्व, मेधावीका भाव या धर्म, चतुर्बुद्धिता। 'मेध्य । सं० वि०) मेध्यते इति मेध ( गृहलोपर्यत् । पा मेधाविन ( स० पु० ) मेधास्त्यस्येति मेधा ( अस्मायामेधा ! । ४।१।१२४ ) इति ण्यत् यद्वा-मेधामहतीति मेधा दण्डा- खंजो विनिः । पा ॥३२१२१ ) इति चिनि। कपक्षी.' दित्वात् यत् । १ पविल, शुचि । नित्यमेध्य वस्तु यथा- तोता। २ मदिरा, शराव । ३ पण्डित, विद्वान् । ४ । कारुहस्तगत और पण्यप्रसारित वस्तु तथा ब्रह्म- | चारीका भैक्ष्य, ये सब नित्यमेध्य हैं। च्याड़ि। ५किसी ब्राह्मणका पुत्र (भारत १२११७५ )६ "नित्यं शुद्ध कामहस्तः पयये यच प्रसारितम् । सुनयका पुत्र सौर नृपञ्जयका पिता । ७ भव्य और वर्षके ब्रह्मचारिगतं भक्ष्य नित्यगेध्यमिति स्थितः॥" एक पुत्रका नाम । (त्रि०) ८ मेधायुक्त, जिसकी धारणा शक्ति तीव्र (मनु ।१२६) २ मेधाजनक, बुद्धि बढ़ानेवाला। (पु०) मेधायै हो। वैदिक पर्याय-विप्र, विन, गृत्स, धीर, वेन, , हितः मेधा ( उगवादिभ्यो यत् । पा ॥१॥२) इति यत्। कण्व, ऋभु, नवेदस, कवि, मनीपिन्, मान्धात, विधात ३खदिर, खैर । ४ यव, जी । ५ छाग, वकरा। मनश्चित्, विपन्यव, आकेनिप, उशिज, कीस्तास, अद्धा मेध्या (सं० स्त्री० ) मेध्य-टाप । १ रक्त वचा।२ रोचन, तय, मतय, मतुथस् और वधित। (वेदनि० ३०१५) रक कमल। ३ केतकी । ४ ज्योतिष्मती । ५ शंखपुष्पी। मेधाविनी (सं० स्त्री० ) मेधाविन्-डीए । १ ब्रह्माको ६ ब्राह्मी । ७ श्वेत वचा। ८ शमी। ६ मण्डुकी। पत्नी। २ मेधाविशिष्टा। १० गोरोचना । ११ शर्करा। १२ इक्ष, ईख। १३ मेधाविरुद्र--एक आलंकारिक । अपराजिता। ( राजनि०) १४ महाभारतके अनुसार मेधावा (संपु०) त्रि०) मेधाविन देखो। एक नदीका नाम। Vol, XVIII