पृष्ठ:हिन्दी विश्वकोष अष्टादश भाग.djvu/२७८

यह पृष्ठ अभी शोधित नहीं है।

२७ मृत्युपाश-मृदङ्ग मृत्युपाश (सं० पु. ) मृत्योः पाशः। मृत्युका पाशास्त्र, | मृत्युसचीवन (स० त्रि०) मृतसञ्जीवन, मृत व्यक्ति जिस- यमका बंधन। से जोवनलाभ कर सके। "न मृत्य पाशैः प्रतिमुक्तस्य वीर विकत्थनं तव गृहणन्त्वभवाः । मृत्युसञ्जीवनी (सं० स्त्री०) मृतसञ्जीवनी विद्याभेद, ( भागवत ३।१८।१०) | शुक्रोपासिता विद्या । मृत्युपुष्प (स० पु०) मृत्यदे निजनाशाय पुष्पमस्य, सति | मृत्युसात् स० अव्य०) मृत्य में परिणत । पुष्पोद्गमे अस्य नाशात्तथात्वं । इक्षु, ईला । स्त्रियां टाप् । मृत्यु सुत (सपु०) केतुग्रह । मृत्युसूति (सस्त्री०) मृत्यवे सूतिः प्रसवो यस्याः २कदलीवृक्ष. केला। सा। कर्कटो, केकड़े को मादा जो अंडे देते हो मर मृत्युफल ( स० पु०) मृत्यवे स्वनाशाय फलमस्य । १ | जाती है। महाकाल नामक फल । २ कदली, केला। "यथा कर्कटकी गर्भमादत्ते मृत्यु मात्मनः ।" मृत्यूवन्धु ( सं० पु०) १ यम । २ मृत्युकालमें बन्धुवत् । ___(भारत विराटपर्व ) काम करनेवाला । . नि.) ३ मरणशोल, मरनेवाला । | मृत्यु सेना ( स० स्त्री० ) मृत्योः सेना । मृत्यु की सेना, मृत्युवोज ( स० पु० ) मृत्यवे स्वनाशाय वीजमस्य । १ यमदूत। वंश, बाँस । २ मृत्युका कोज, मृत्युका कारण जन्म । जन्म होनेसे मृत्यु अवश्यम्भावी है। अतएव जन्मही मृत्युका मृत्स ( स० त्रि०) पिच्छिल, चिपचिपा। " मृत्सा ( स० स्त्री० ) प्रशस्ता मृत् इति मृत् (सस्नौ प्रशं- वीज है। सायां । पा ५॥४॥४० ) इति स टाप् । १ प्रशस्त मृत्तिका, मृत्यु भङ्ग रक (स० पु०) वह ढोल जो मृत्युकालमें बजाया गोपीचन्दन । जाता है। मृत्स्ना (सं० स्त्री० ) प्रशता मृत् इति मृत्स्न-टाप् । १ मृत्युभय (स'० पु० ) मृत्योर्भय, मरनेका डर। मनुप्यके प्रशस्त मृत्तिका, पवित्र मिट्टी । २ काक्षी, गोपीचन्दन । जितने प्रकारके भय हैं, उनमें मृत्य भय ही प्रधान है। मृत्स्नागाण्डक (स० ली.) मृत्स्नानिर्मितं भाण्डम् , जीव यदि कठोर मृत्यु यन्त्रणाका भोग न करता, नो वह ततः सशायां कन, अभिधानात् पुंस्त्वं । भाण्डविशेप, कभी भी मृत्यु नहीं डरता। भाँड़। मृत्यभृत्य ( स० पु० ) मृत्योभृत्यः किङ्कर इव मरणहतुः सृद्ध ( स० स्त्रो०) मृदनाति प्रलये चूर्ण तया स्वकारणे त्वात्। रोग। लीयते इति मृद् कर्तरि क्यिप् । मृत्तिका, मिट्टी। मृत्युमत् ( स० वि० ) मृत्यु : विद्यतेऽस्य, मृत्यु रस्त्यर्थे इस शब्दका अधिकतर व्यवहार समस्त पद वनानेमें मतुप् । मृत्यु यत, मृत्युनिशिष्ट । होता है। मृत्युमार ( स० पु०) वौद्धोंका निदिए मारभेद। मृदं गां दैवतं विप्रं घृतं मधुचतुष्पथम् । मृत्युगज (सपु०) यमराज । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ।" मृत्युरूपी ( स० पु० ) १ यम वा यमदूत । २ वर्णमालाका .(मनु ४१३६) 'श' अक्षर । (त्रि०) ३ मृत्युके समान आकारवाला।। २ तुवरी, अरहर । मृत्युलड्डनोपनिषद् (सं० स्त्री०) उपनिषद्भेद । मृदङकुर (सं० पु०) होरीतपक्षी, परेवा । मृत्युलोक ( स० ० ) मृत्योर्लोकः । यमलोक। मृदङ्ग (सं० पु०) मृद्यते आहन्यते असौ इति मृद्-विडाला- "अस्मिन् क्षणेयास्यति मृत्यलोकं संच्छाद्यमानो ममवाण जालैः।" यकित ( उण १२०) इति अनच सच किन (रामायण ६।३६।७२) , यद्वा मृदङ्गमस्य । १ एक प्रकारका चाजा । यह ढोलक- मृत्युवञ्चन (सं० पु०) मृत्युवञ्चयतीति वञ्चि-ल्यु । १ शिव । से कुछ लंवा होता है। इसका ढाँचा पको मिट्टीका होता २ विल्ववृक्ष, वेलका पेड़।३ दण्डकाक, डोम कौआ। । है, इसीसे यह मृदङ्ग कहलाता है। प्रवाद है, त्रिपुरासुर