पृष्ठ:हिंदी साहित्य की भूमिका.pdf/२८६

यह पृष्ठ अभी शोधित नहीं है।

स्त्री-रूप २६१ उपदिशन माना गया है । समस्त देवियोंको दिग्य वस्त्रालंकारसे युक्त माना गया नवयौवनसम्पन्नां तप्तकाश्चनसन्निभाम्। - त्रिनेत्रां द्विभुजां रम्या दिव्यकुण्डलधारिणीम् ॥-प्रणतोषिणी, पृ.५५८ गौरीका ध्यान- हेमामा विभ्रती दोभिर्दणाञ्जनसाधने । - पाशांकुशौ सर्वभूषां तां गौरी सर्वदा भजे ॥ पु० द०,१०३३२ सरस्वतीका ध्यान- तरुणशकलमिन्दोर्विभ्रती शुभ्रकान्ति कुचभरनमितांगी सन्निषण्णा सिताब्जे। निजकरकमलोद्यलेखनी पुस्तकश्रीः सकलविभवसिद्धयै पातु वाग्देवता नः ||-पुरोहितदर्पण, पु० २२७ तुलसीका ध्यान- ध्यायेदेवीं नवशशिमुखी पक्चबिंबावरोष्ठी विद्योतन्ती कुचयुगभरानम्रकल्पाझ्यष्टिम् । ईषद्धास्योलसितवदनां चंद्रसूर्याग्निनेत्रां श्वेतांगी तामभयवरदां श्वेतपद्मासनस्थाम्-प्रणतोषिणी, पृ० ७१.३ अन्नपूर्णाका ध्यान- रक्तां विचित्रवसनां नवचंद्रचूडामन्नप्रदाननिरता स्तनमारना । नृत्यन्तमिन्दुशकलाभरणं विलोक्य हृष्टां भजे भगवती भवदुःखहन्वीम् ।। सावित्रीका ध्यान- सावित्री द्विभुजां पद्मासनस्थां इंसवाहनाम् , शुद्धस्फटिकसंकाशां दिव्याभरणभूषिताम् । पक्वविबाधरोष्ठी च पूर्णचन्द्रनिभाननाम् ललाटतिलकोपेतां मध्यक्षीणामहं भजे । राधिकाका ध्यान--- अमलकमलकान्तिं नीलवस्त्रां सुकेशां, शशधरसमवक्त्रां खञ्जनाक्षी मनोशाम् ।। स्तनयुगगतमुक्तादामदीप्तां किशोरीम् । ब्रजपतिसतकान्तां राधिकामाश्रयेऽहम् ।।-पुरोहितदर्पण