पृष्ठ:साहित्य का इतिहास-दर्शन.djvu/२६

यह पृष्ठ अभी शोधित नहीं है।

________________

अध्याय ३ १३ ४। अचलसिंह-क०; न० । ५॥ अञोक या अज्जोक-न० । ६। अनङ्ग-न० । ७) अनुरागदेव-न० । ८। अपराजितरक्षित-क० न० । । अपिदेव-न० । १०। अभिनंद--क०; न० । १० अभिमन्यु-न० । १२। अमरसिंह-क०; न० । १३। अमरु या अमरुक-क०; प्रसिद्ध । १४। अमृतदत्त-सुभाषितावली (आगे सु० से संकेतित); न० । १५॥ अमोघ-न० । १६। अरविन्द-क०; न०। १७। अवन्तिवर्मा-सु०; कश्मीर-नरेश ८५५-८८४ ई० । १८। अंशुधर-न० ।। १६। आनन्दवर्धन-प्रसिद्ध । २०। आपदेव या अपिदेव-न० । २१॥ आर्याविलास-न० । २२। आवन्यकृष्ण--न० । २३॥ इन्द्रज्योति-न० । २४। इन्द्रदेव-न० । २५॥ इन्द्रशिव-न० । २६। ईश्वरभद्र-न. । २७ उत्पलराज-क०; ६३० ई० । २८। उदयादित्य-न० ।। २६। उद्भट-क० न० । ३० उमापति या उमापतिघर-शार्ङ्गधरपद्धति (आगे शा० से संकेतित); गीतगोविन्द में उद्धृत; संभवतः श्रीधरदास के समसामयिक । ३॥ ऋक्षपालित-न० । ३२॥ ओंकण्ठ-न० । ३३। कक्कोल-न० । ३४॥ कण-सु० न० । ३५॥ कपालेश्वर-न० । ३६) कमलायुध-सु० सूक्तिमुक्तावली (आगे स० से संकेतित) ३७। कमलगुप्त--न० । ३८१ करञ्जधनञ्जय-न० । ३६६ करञ्जमहादेव-न० ।