पृष्ठ:सत्यार्थ प्रकाश.pdf/२८३

यह पृष्ठ अभी शोधित नहीं है।

२ दश मसमुलस ॥ न जातु कामः कामनापभागेन शास्यां । हविषा कृष्णवमेव भूय एवाभिवक़्ते ॥ ३ ॥ वेदास्त्यागच यज्ञाच नियमच तपांसिस च । न विशंदुष्टभावस्य सिद्धि गच्छन्ति कहिचित् ॥ & ॥ वर्ग वोंनेदयग्राम सयस्य च मनस्तथा । सवान धचंदथानाक्षवन यागतस्तनु ॥ ५ i थुवा स्टा व दृष्ा व मुक्तूब प्रात्व च या नर: । न हृप्यति ग्लायाति बा स विशेयो जितेन्द्रियः ॥ ६ ॥

लाठष्ट: कस्यांचे ब्यान चन्यान्येन च्छत।

जानन्नप हि मेधावी जड़वल्लोक चाचर ॥ ७ ॥ वित्त बन्धुर्बयकर्म विद्या भवति पहुँचा। एनानि मन्यस्थानानि गरीयो यद्यढत्तर |॥ ८ ॥ ' भवति वे बालः पिता भवति । श्र मन्त्र द: अ हि बालमियाडः पितेत्येव तु मन्त्रदम ॥ & ! न हायनै पलितैर्न वित्तेन न बन्धुमिः। आयश्चर घम यांगनूचनः स ना सहान् ॥ १० ॥ विप्राणां ज्ञानतो ज्येष्ठयं क्षत्रियाणातु वीर्यतः । t वैश्यानां धान्यवनतशूद्राणामव जन्मत1 ११ ॥ न तंन वृद्धों वार्ता घनास्य पालत tि: । + यों में युवायधीयानदाः स्थार विदु: ॥ १२ ॥ यथा कष्टमयां हस्तों यथा चप्सया मृग। यश्च विद्यनयानस्पंयस्ते नाम घिति ॥ १३ ॥