पृष्ठ:सत्यार्थ प्रकाश.pdf/२०३

यह पृष्ठ अभी शोधित नहीं है।

सप्तम शुक्लासः ? ९९१

  • वह न्यायकारी है तो आप भी न्यायकारी होवे और जो केवल भांड के समान

परमेश्वर के गुणकीर्तन करत। जाता और अपने चरित्र नहीं सुधारता उसका स्तुति करना व्यर्थ हैं : प्रार्थना:- यां धां वगण: पतरपासंत ने तय समय मेध Swमें मेधाविनें कुछ वहां ॥ १ ॥ यजु ° । आय० ३२ । में० १४ ॥ G तेजीsस्ति तेजो मर्सि बेहि ब्रीमति बी म५ि बेहि । बलमिले बल मयेि बेहि । अजांSश्योजा म५ि धांहे न मन्यु रंस मन्यु मर्षि वेहि । सहोंSiसे सहो महेिं 5 बेहि ॥ २ ॥ यजु० 1 अ० १ 8 : मं० है । यज्जयंतो दूरभुदैति दैवन्तर्ट्स सुलस्य तथ्रवैतेि । दुगम ज्योतिषां ज्योतिरकन्तन्से मनउः शिघझल्पसंस्तु ॥ ३ ॥ यन कमण्यि पसों मनीषिर्ण ग्र कृण्वन्ति विद०७ धीर । यदपूर्व यक्षमत प्रज। तन्ख मनशिवसंकल्पमस्तु ॥ ४ ॥ यज्ञानसुत चेता ऋतिश्व यज्जातेिरन्तरत जाडु । यस्मा- न्नते किचन कमें क्रिय त तन्म सः शि संधूल्पमस्तु ॥ ५ ॥ येनेवं भूत भुवनं भविष्यत्परिटहीतममृतेन सवैन। येन यज्ञ - | स्तायतें लुप्त होता तन्खे मः शिवकल्पमस्र ॥ ६ ॥ यास्मिन्चः स।स यजcषि यस्पिन्नतिष्ठित रथनाभविर: । यस्मृिश्चित्त४७सर्वमोहं प्रजाना त•मे मः शेिबसंलल्पमस्तु ॥ ७ ॥ सुयारिश्वनिवं यन्नुष्यान्ननीयते भीशुभिजिनsइव । हरप्रनेड यदजिएं विष्ट्र तन्मे मनः शिवसंकल्पमस्तु ॥ ८ ॥ य० 1 अ० ३४ । सं० १ । २ । ३। & N ५ से ६ ॥