पृष्ठ:सत्यार्थ प्रकाश.pdf/१६६

यह पृष्ठ अभी शोधित नहीं है।

१५४ साथ ऊ. । रजा का सन्ध्योपासनादि कर्म है जो रात दिन राजकार्य में घुस रहता और को राजकम अगड़ने न दून t & ! सांवत्सरिकमरेश्ध राष्ट्रादाहारयेडलिस् । स्याचस्नायपये लोक वत्त iबन्नूयु tl १ ! अध्यक्षान् विविधान् कुयोत् तत्र तत्र विपश्चितः । तेजस्य सवण्यन्ष 'मृणा कश्यiण कुवेताम ॥ २ ॥ आवृत्तानां गुरुकुलi।प्रजकों भवेत् । तृणमक्षयो ह्ष निधिऋहो विधीयते ॥ ३ ॥ सIतमाधमें राजा वाहूतः पालय प्रजाः 1 न नेवलंत सामाद क्षात्र धमेमनुस्मर : ४ ! आहवेणु मिथो५न्योन्यं जिघांसन्तो महीक्षित]। युध्यमाना: पर शतथा स्वर्ग यात्यपराह्मुखाः ॥ ५ ॥ न व हंन्यास्थलरढ न क्लीव न कृतालिम् । न मुक्कक' नासीन न तवास्मीति वाiदन ॥ ६ ॥ न सुख न विसन्नाह न नरीन न निरायुधन् । नायुध्यमान पश्यन्त न परेण समागतम् ॥ ७ ॥ नाधव्यसन प्रात नानु नातिपरिक्षतम् । न भीड़ न परवृत सतां धर्ममनुस्मरन् ॥ ८ ॥ यस्तु भीतः परावृत्तः सड्ामे हन्यते परेः । भत्तुयेदुष्कृत किश्चित्तरसर्च प्रतिपयते ॥ । यच्चास्य सुकृत किंचिदमुत्राधेमुपार्जित। - भत्ता तसलमादत्त इतहतस्य तु ॥ १० ॥