पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२८०

यह पृष्ठ अभी शोधित नहीं है।

श्रीमद्भगवद्गीता पुनः अपि स्तौति-- अर्जुन फिर भी स्तुति करता है:- त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥ त्वम् आदिदेवो जगतः स्रष्टत्वात् पुरुषः पुरि आप जगत्के रचयिता होनेके कारण आदिदेव हैं शयनात्, पुराणः चिरन्तनः । त्वम् एव अन्य और शरीररूप पुरमें रहने के कारण सनातन पुरुष हैं तथा आप ही इस विश्वके परम उत्तम स्थान हैं विश्वस्य परं प्रकृष्टं निधानं निधीयते अस्मिन् अर्थात् महाप्रलयादिमें समन्त जगत् जिसमें स्थित जगत् सर्व महाप्रलयादौ इति । होता है, वह ( जगत्का आश्रय ) आप ही हैं। किं च वेत्ता असि वेदिता असि सर्वस्य एव तथा समस्त जाननेयोग्य वस्तुओंके आप जानने- वेद्यजातस्य । यत् च वेद्यं वेदनाह तत् च वाले हैं और जो जाननेयोग्य हैं वह भी आप ही असि । परं च धाम परमं पदं वैष्णवम् । त्वया हैं। आप ही परम धाम- परम वैष्णवपद हैं । हे ततं व्याप्तं विश्वं समस्तम् अनन्तरूप अन्तो न ! अनन्तरूप ! समस्त विश्व आपसे परिपूर्ण है-व्याप्त विद्यते तव रूपाणाम् ॥ ३८ ॥ है । आपके रूपोंका अन्त नहीं है ॥ ३८ ॥ किंच- वायुर्यमोऽग्निवरुणः शशाङ्क: प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ३६ ॥ वायुः त्वं यमः च अग्निः वरुणः अपां पतिः। आप ही वायु, यम, अग्नि, जलके राजा वरुण, शशाङ्कः चन्द्रमाः प्रजापतिः त्वं कश्यपादिः चन्द्रमा और कश्यपादि प्रजापति हैं और आप ही पितामहके भी पिता प्रपितामह हैं अर्थात् प्रपितामहः च पितामहस अपिपिता प्रपितामहो ब्रह्माके भी पिता हैं। आपको हजारों बार नमस्कार ब्रह्मणः अपि पिता इत्यर्थः । नमो नमः ते तुभ्यम् हो, नमस्कार हो; फिर भी वारंवार आपको अन्तु सहस्रकृत्वः पुनः च भूयः अपि नमो नमः ते। नमस्कार हो, नमस्कार हो । बहुशो नमस्कारक्रियाभ्यासावृत्तिगणनं सहस्र-शब्दसे 'कृत्वसुच्' प्रत्यय कर देनेसे अनेकों बार नमस्कार क्रियाके अभ्यास और आवृत्ति- कृत्वसुचा उच्यते । पुनः च भूयः अपि इति की गणनाका प्रतिपादन हो जाता है, परन्तु फिर भी श्रद्धाभक्त्यतिशयाद् अपरितोषम् आत्मनो | 'पुनश्च' 'भूयोऽपि' इन शब्दोंसे अर्जुन अतिशय श्रद्धा और भक्तिके कारण 'नमस्कार' करता-करता 'मैं तृप्त दर्शयति ॥ ३९॥ नहीं हुआ हूँ' ऐसा अपनाभाव दिखलाता है ।। ३९॥