पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/२२५

यह पृष्ठ अभी शोधित नहीं है।

शांकरभाष्य अध्याय ८ २०६ अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थम्, न किये कोंका फल मिलना और किये हुए कामोंका फल न मिलना, इस दोषका परिहार बन्धमोक्षशास्त्रप्रवृत्तिसाफल्यप्रदर्शनार्थम् अवि- करनेके लिये, बन्धन और मुक्तिका भार्ग बतलाने- धादिक्लेशमूलकर्माशयवशात् च अवशो: वाले शास्त्रवाक्योंकी सफलता दिखानेके लिये और 'अविद्यादि पञ्च-क्लेशमूलक कर्मसंस्कारोंके वशमें भूतग्रामो भूत्वा भूत्वा प्रलीयते इति अतः पड़कर पराधीन हुआ प्राणि-समुदाय बारम्बार उत्पन्न संसारे वैराग्यप्रदर्शनार्थं च इदम् आह- हो-होकर लय हो जाता है। इस प्रकारके कथनसे संसारमें वैराग्य दिखलाने के लिये यह कहते हैं- भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । राध्यागमेऽवशः पार्थ पार्थ प्रभवत्यहरागमे ॥ १६ ॥ भूतग्रामो भूतसमुदायः स्थावरजङ्गमलक्षणो जो पहले कल्पमें था, बही-दूसरा नहीं यह या पूर्वमिन् कल्पे आसीत् स एव अयं न अन्यो स्थावर-जंगमरूप भूतोंका समुदाय ब्रह्माके दिनके भूत्वा भूत्वा अहरागमे प्रलीयते पुनः पुनः और रात्रिका प्रवेश होनेपर पराधीन हुआ ही बारम्बार आरम्भमें, बारम्बार उत्पन्न हो-होकर दिनकी समाप्ति रात्र्यागमे अह्वः क्षये अवशः अस्वतन्त्र एवं पार्थ, लय होता जाता है और फिर उसी प्रकार विवश होकर प्रभवति अवश एव अहरागमे ।।१९।। दिनके प्रवेशकालमें पुनः उत्पन्न होता जाता है।॥१९॥ यद् उपन्यस्तम् अक्षरं तस प्राप्त्युपायो जिस अक्षरका पहले प्रतिपादन किया था उसकी निर्दिष्टः 'ओमित्येकाक्षरं ब्रह्म' इत्यादिना । अथ प्राप्तिका उपाय 'ओमित्येकाक्षरं ब्रह्म'इत्यादि कथनसे बतला दिया। अब उसी अक्षरके खरूपका निर्देश इदानीम् अक्षरस्य एव स्वरूपनिर्दिदिक्षया इदम् करनेकी इच्छासे यह बतलाया जाता है कि इस उच्यते अनेन योगमार्गेण इदं गन्तव्यम् इति- योगमार्गद्वारा अमुक वस्तु मिलती है- परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥ परो व्यतिरिक्तो भिन्नः । कुतः तस्मात् 'तु' शब्द यहाँ आगे वर्णन किये जानेवाले अक्षर- पूर्वोक्तात् । तु शब्दः अक्षरस्य विवक्षितस्य की उसपूर्वोक्त अव्यक्तसे विलक्षणता दिखलाने के लिये है । ( वह अव्यक्त ) भाव यानी अक्षरनामक परब्रह्म अव्यक्ताद् वैलक्षण्यप्रदर्शनार्थः । भावः अक्ष- परमात्मा अत्यन्त भिन्न है । किससे ? उस पहले कहे राख्यं परं ब्रह्म। हुए अव्यक्तसे। व्यतिरिक्तत्वे सति अघि सालक्षण्यप्रसङ्ग भिन्न होनेपर भी किसी प्रकार समानता हो अस्ति इति तद्विनिवृत्यर्थम् आह-अन्य इति । सकती है ? इस शंकाकी निवृत्तिके लिये कहते हैं अन्यो विलक्षणः स च अव्यक्तः अनिन्द्रिय- कि वह इन्द्रियों से प्रत्यक्ष न होनेवाला अव्यक्तभाव गोचरः। अन्य--दूसरा है अर्थात् सर्वथा विलक्षण है ।