पृष्ठ:श्रीमद्‌भगवद्‌गीता.pdf/१३६

यह पृष्ठ अभी शोधित नहीं है।

१२० श्रीमद्भगवद्गीता सः अयं सम्यग्दर्शनलक्षणो यज्ञो दैव- 'श्रेयान्द्रव्यमयाधशाज्ञानयज्ञः परंतप यज्ञादिषु यज्ञेषु उपक्षिप्यते 'ब्रह्मार्पणम्' इत्यादि । इत्यादि श्लोकोंसे स्तुति करनेके लिये यह सम्यग्दर्शन- श्लोकः 'श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप रूप यश 'ब्रह्मार्पणम्' इत्यादि श्लोकोद्वारा देवयज्ञ आदि यज्ञोंमें संमिलित किया जाता है ॥२५॥ इत्यादिना स्तुत्यर्थम् ॥२५॥ श्रोत्रादीनीन्द्रियाण्यन्ये संयमामिषु जुह्वति । शब्दादोन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥ श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमाग्निषु ! अन्य योगिजन संयमरूप अग्नियोंमें श्रोत्रादि प्रतीन्द्रियं संयमो भिद्यते इति बहुवचनम् ! इन्द्रियोंका हवन करते हैं । संयम ही अग्नियाँ हैं, संयमा एव अग्नयः तेषु जुइति इन्द्रियसंयमम् | उन्हींमें हवन करते हैं अर्थात् इन्द्रियों का संयम करते हैं। प्रत्येक इन्द्रियका संयम भिन्न-भिन्न है, इसलिये एवं कुर्वन्ति इत्यर्थः। यहाँ बहुवचनका प्रयोग किया गया है। शब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु जुह्वति अन्य (साधक लोग)इन्द्रियरूप अग्नियोंमें शब्दादि इन्द्रियाणि एव अग्नयः तेषु इन्द्रियाग्निषु विषयोंका हवन करते हैं । इन्द्रियाँ ही अग्नियाँ हैं उन जुह्वति श्रोत्रादिभिः अविरुद्धविषयग्रहणं होमं इन्द्रियाग्नियोंमें हवन करते हैं अर्थात् उन श्रोत्रादि | इन्द्रियोंद्वारा शास्त्रसम्मत विषयोंके ग्रहण करनेको मन्यन्ते ॥२६॥ ही होम मानते हैं ॥२६॥ तथा-- चापरे । सर्वाणीन्द्रियकर्माणि प्राणकर्माणि आत्मसंयमयोगामी जुह्वति ज्ञानदीपिते ॥ २७॥ सर्वाणि इन्द्रियकर्माणि इन्द्रियाणां कर्माणि दूसरे साधक इन्द्रियोंके सम्पूर्ण कोको और इन्द्रियकर्माणि तथा प्राणकर्माणि प्राणो वायुः शरीरके भीतर रहनेवाला वायु जो प्राण कहलाता आध्यात्मिकः तत् कर्माणि आकुञ्चनप्रसारणा- है उसके 'संकुचित होने' 'फैलने' आदि कर्मोको, दीनि तानि च अपरे आत्मसंयमयोगाग्नौ आत्मनि ज्ञानसे प्रकाशित हुई आत्मसंयमरूप योगाग्निमें हवन संयम आत्मसंयमः स एव योगाग्निः तसिन् | करते हैं । आत्मविषयक संयमका नाम आत्मसंयम है, वही यहाँ योगाग्नि है । वृतादि चिकनी वस्तुसे आत्मसंयमयोगानी जुहृति प्रक्षिपन्ति ज्ञान- प्रज्वलित हुई अग्निकी भाँति विवेकविज्ञानसे दीपिते स्नेहेन इव प्रदीपिते विवेकविज्ञानेन उज्ज्वलताको प्राप्त हुई (धारणा-व्यान-समाधिरूप) उज्ज्वलभावम् आपादिते अविलापयन्ति | उस आत्म-संयम-योगाग्निमें (वे प्राण और इन्द्रियोंके इत्यर्थः ॥२७॥ कोंको) विलीन कर देते हैं ॥२७॥