पृष्ठ:श्रीभक्तमाल.pdf/३४१

यह पृष्ठ अभी शोधित नहीं है।

३२२ .......... + + + + श्रीभक्तमाल सटीक । भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते ॥ "का तव कान्ता कस्ते पुत्रः, संसारोयमतीव विचित्रः । कस्य त्वं वा कुत आयातः, तत्त्वं चिन्तय तदिदं भ्रातः॥३॥ तत्त्वं चिन्तय सततं चित्ते, परिहर चित्तं नश्वरवित्ते। क्षणमिह सज्जनसङ्गतिरेका, भवति भवार्णवतरणे नौका ॥ ६ ॥ सुरमन्दिरतरुमूलनिवासः, शय्या भूतलमजिनं वासः । सर्वपरिग्रहभोगत्यागः, कस्य सुखं न करोति विरागः ॥१०॥ वालस्तावत् क्रीडासक्तः तरुणस्तावतरुणीरतः। वृद्धस्तावत् चिन्तामग्नः, परमे ब्रह्मणि कोपि न लग्नः ११॥ यावज्जननं तावन्मरण, तावजननी जठरे शयनम् ।। इति संसारे स्फुटतरदोषः, कथमिह मानव तव सन्तोपः?" ॥१३॥ भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते ॥ (२९-३०)श्रीनामदेवजी, उनकी माता। (१६९) छप्पय । (६७४) "नामदेव” प्रतिज्ञा निर्वही,ज्यों नेता नरहरिदास की। बालदसा “बीठल" पानि जाके, पै पायौ ॥ मृतक गऊ जिवाय परचौ असुरन कौं दीयौ । सेजसलिल ते कादि पहिल जैसी ही होती। देवल उलट्यो देखि सकुचि रहे सबही सोती ॥ “पंडुरनाथ” कृत अनुग ज्यों छानि सुकर छाई घास की। नामदेव प्रतिज्ञा निर्बही, ज्यों त्रेतानरहरि- दास की ॥४३॥ (१७१) वात्तिक तिलक। श्रीभगवद्भक्त नामदेवजी की प्रतिज्ञा श्रीहरिकृपा से इस प्रकार से १ पानि =पाणि, कर, हाथ । २ "होती =थी । ३ "सोती-श्रोत्री, वेदपाठी ब्राह्मण ।