पृष्ठ:विक्रमांकदेवचरितचर्चा.djvu/१९३

यह पृष्ठ जाँच लिया गया है।
८१
श्री हर्ष

११ महाराजाधिराजश्रीराज्यवर्धनदेवपादानाश्च पुण्ययशोभिट्ट्द्वये भरद्वाजसगोत्रवड्चवृच्छन्दोगस- ब्रह्मचारिभट्टवालचन्द्र भद्रस्वामिभ्यां प्रतिग्रहधर्मणाप्रहारत्वेन प्रतिपा-

१२ दितो विदित्वा भवद्भिस्समनुमन्तव्य प्रतिवासीजानपदैरप्याज्ञाश्रवणविधेयैर्भूत्वा यथा समुचिततुलयमयभागभोगकर-हिरण्यादिप्रत्याया एतयोरेवोपनेमास्सेवापस्थान [श्र्च] क--

१३ रणायमित्यपि च। अस्मत्कुलकममुदामुदाहराद्भिरन्यैश्च दानमिदमभ्यनुमोदनाालक्ष्म्यास्त उत्सलिलबुबुदचश्चलाया दानं फलं परयशःपरिपालनश्च। कर्मणा म-

१४ नसा वाचा कर्तव्यं प्राणिभिहितं। हर्षेणैतत्समाख्यातन्चर्मार्जनमनुत्तमं [1] दूतकोत्र महाप्रभातारमहासामन्त श्रीस्कन्दगुप्तः महाशपटलाविकरणाचिकृतमहासामन्तम-

१५ हाराज [भान] समादेशादुत्कीर्ण

१६ ईश्वरेणेदमिति सम्वत् २० २

१० कार्ति वदि १ [॥]

१८ स्वहस्तो मम महाराजाधिराजश्रीहर्षस्य [॥]

समाप्त.