पृष्ठ:विक्रमांकदेवचरितचर्चा.djvu/१८८

यह पृष्ठ जाँच लिया गया है।
७६
श्री हर्ष


और ८ तोला है। इस ताम्रपत्र की तिथि हर्ष संवत २५ की माघसर छठ्ठ है। हर्ष संवत इ० स० ६०१ से आरंभ होता है अर्थात् इस पत्र की तारीख इ० स० ६०६ के नवेम्बर वा डिसेंबर में आयेगी ताम्रपत्रका लेख इस प्रकार है।


१ ओम् स्वस्ति महानौहस्त्यश्वजयस्कन्धावारात् कपिस्थिकायाः महाराजश्री नरवर्द्धनस्तस्य पुत्रस्तत्पादानुध्यातः श्रीवज्रिणीदेव्यामुत्पन्नः परमादित्यभक्तो-


२ महाराजश्रीराज्यवर्द्धनस्तस्य पुत्रस्तत्पादनाध्यातः श्रीअप्सरोदेव्यामुत्पन्नः परमादित्यभक्तो महाराजश्रीमदादित्यवर्धनस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमहा--


३ सेनगुप्तादेव्यामुत्पन्नश्चतुःसमुद्रातिकान्तकीर्तिः प्रतापानुरागोपनतान्यराजो वर्णाश्रमव्यवस्था पनप्रवृत्तचक्र एकचकरथइव प्रजानामार्तिहरः


४ परमादित्यभक्तः परमभट्टारकमहाराजाधिराजश्रीप्रभाकरवर्द्धनस्तस्य पुत्रस्तत्पादानुध्यातः सितयशःप्रतानविच्छुरितसकलभुवनमण्डलपरिगृहीत-


५ धवदवरुणेन्द्रप्रभृतिलोकपालतेजाः सत्पथोपार्जितानेकद्रविण भूमिप्रदानसम्प्रीणितार्थिहृदयोतिशयितपूर्वराज वरितो देव्याममलयशोमत्यां