पृष्ठ:वयं रक्षामः.djvu/४४०

यह पृष्ठ अभी शोधित नहीं है।

कुलस्यापि मे भवान् प्रभुः। ” “ सम्यगाह, धौतकल्मषाङ्गो रावण , अस्मद्दृष्टिप्रियो हि । " " अनुग्रहीतोऽस्मि ! ” “ एह्येहि पुत्र , खेदमपनय । ” “ कृतसाहसोऽस्मि , आज्ञापयतु भवान् किमनुतिष्ठामि ? " " पुत्र , वाष्पवेगस्तु मां बाधते। " " कथं, देवोऽपि वाष्पमुत्सृजति ? " “ भवतु , भवतु ! ” " प्रसीदतु भवान् ! ” “ पुत्र, कार्यमत्र गुरुतमम् , प्राप्तो रामो रणातिथि:। ” " तोषयिष्ये शरैः। " " तद् गृहाण मे शूलम्। ” “ सम्पन्नोऽस्मि । यत्र स्थितो रामोऽद्य तत् श्मशानं भविष्यति । " " भवतु , भवतु ! ” शूलपाणि धूर्जटि अन्तर्धान हुए। शूलिदत्त शूल को मस्तक पर स्पर्श कर रावण ने वज्रगर्जना की । देवाधिदेव की विभूति से सम्पन्न रावण की समूची सेना गरज उठी । जय निनाद , भेरी-नाद, श्रृंगी -रव से आकाश आक्रोश - सा करने लगा ।