यह पृष्ठ जाँच लिया गया है।


५--महाप्रलय।

इस विषयका एक लेख "प्रवासी" में निकल चुका है। वह महत्त्वका है। अतएव उसका सारांश सुन लीजिये। महाभारतमें लिखा है—

ततो दिनकरैदीप्तैः सप्तभिर्मनुजाधिप।
पीयते सलिलं सर्व समुद्रेषु सरित्सु च॥
यश्च काष्ठं तृणञ्चापि शुष्कं चाच भारत।
सर्व तद्भस्मसाद्भूतं दृश्यते भरतर्षम॥
तत: संवर्तको वह्निर्वायुना सह भारत।
लोकमाविशते पूर्वमादित्यरुपशोषितम्॥
ततः स पृथ्वी भित्वा प्रविश्य च रसातलम्।
देवदानवयक्षाणां भयं जनयते महत्॥
निदहन्नागलोकञ्च यश्च किञ्चित् क्षिताविह्।
अघस्तात् पृथिवीपाल सर्वं नाशयते क्षणात्॥
महाभारत। वनपर्व। १८८ अध्याय । ६५-७१ श्लोक।