पृष्ठ:राष्ट्रभाषा पर विचार.pdf/१४

यह पृष्ठ अभी शोधित नहीं है।

राष्ट्रभाषा पर विचार ३-ति-राजत्रयाधिपति-महासुरनारण-श्री श्री श्री श्री पालिते धरणिमण्डले तत्प्रेषित-कु- ४-सुमपुरावस्थित श्री श्री मत्फकरओदोलाखान-समुल्ला- सित-महाराज-श्रीश्रीमद्रा- ५- धवसिंहदेव-पालितायां मिथिलाथं हाटीतप्पान्तर्गत-सौराष्ट्र- ग्रामवासी सो- ६-दरपुरसं-श्री कमलनयनशर्मा ज्योतिर्वित् शूद्रक्रयरणार्थ स्वधनं प्रयुक्त । धनग्राहको- -प्येतत्सकाशात् सौराष्ट्रप्रामवासी स्वयमेव दुल्लीदासः परा- लीदासश्च । यथा के ८-नापि परालीदासेनात्मीयेन नानामध्यस्थकृता राजतः सार्थैकादशमुद्रा मू ६-ल्यमादायास्मिन् धनिनि स्वयमेव दुल्लीदासः स्वात्मानं विक्रीतवान् । १०--प्रावत्मात्म्यजातीयं गौरवर्णं तर्कितदशवर्षवयस्कं दुलिया- नामानं स्वयमा- ११-त्मानं विक्रीतवान् । यत्र अन ? विक्रीतप्राणी १ मूल्यं मुद्राः ११॥ यदि कापि प्रपलाय्य गच्छ- १२-ति तदा राजसिंहासनतलादप्यानीय दासकर्मणि नियोज- नीय इति । अत्रार्थे १३-साक्षिनः सकराढीसं श्रीशतञ्जीवशर्म-बलियाससं श्रीगण- पतिमिन सकराढ़ी- १४–सं श्रीवासुदेवझा-बभनिमसं श्रीबान्धवझा-गङ्गौलीसं श्री कृपाराम--