पृष्ठ:रामचंद्रिका सटीक.djvu/२८७

यह पृष्ठ अभी शोधित नहीं है।

२८७ रामचन्द्रिका सटीक । पद्धटिकाछंद ॥ स्वर नाद ग्राम नृत्यति सताल । मुख वर्ग विविध बालापकाल ॥बहुकला जाति मूर्छना मानि। बड़भाग गमकगुण चलत जानि ५॥ षड्जादि जे सप्तस्वर हैं तिनको जो काल औ तार तीनि प्रकारको नाद है औ तीनि प्रकारके जे ग्राम हैं श्री देशी आदि जे अनेक विधि ताल हैं | तिन सहित नृत्यति कहे नाचती हैं । स्वरादीनां सर्वेषां लक्षणमुक्तं संगीत- दर्पणे। तत्र स्वरलक्षणम् “ श्रुत्यनन्तरभावित्वं यस्यानुरणनात्मकः । स्नि- ग्धश्च रंजकश्चासौ स्वर इत्यभिधीयते १ अथवा ॥ स्वयं यो राजते नादः स स्वरः परिकीर्तितः २ श्रुतिभ्यः स्युः स्वराः षड्जर्षभगान्धारमध्यमाः। पञ्चमो धैवतश्चाथ निषाद इति सप्त ते ३ अथ त्रिधा नादः॥ध्वनौ तु मधु- रास्फुटे, कलो मन्द्रस्तु गम्भीरे तारोत्युच्चैस्त्रयस्त्रिषु इत्यमरः ॥ अथ ग्रामल- | क्षणम् ॥ ग्रामः स्वरसमूहः स्यान्मूर्च्छनादेः समाश्रयः । तौ द्वौ धरतले तत्र स्यात् षड्जग्रामआदिमः १ द्वितीयो मध्यमग्रामस्तयोर्लक्षणमुच्यते । षड्ज- ग्रामः पञ्चमे च चतुर्थे श्रुतिसंस्थिते २ स्वीयान्त्यश्रुतिसंस्थोसि मध्यमग्राम | इष्यते । यद्वा पस्तिश्रुतिः षड्ने मध्यमे च चतुःश्रुतिः ३ ऋमयोः श्रुतिमे- केका गान्धारश्चेत्समाश्रयेत् । यः श्रुति यो निषादस्तु धश्रुति स श्रुति सृतः४ गान्धारग्राममाचष्टे तदा तं नारदो मुनिः । प्रवर्तते स्वर्गलोकग्रामोसौ न महीतले ५ अथ ताललक्षणं विनोदाचार्येणोक्तम् ॥ हस्तद्वयस्य संयोगे वि- योगे वापि वर्तते । व्याप्तिमान् यो दशपाणैः स कालस्तालसंज्ञकः ॥ तथा च सारोदारे ॥ कालस्ताल इति मोक्तः सोऽवच्छिन्नोद्भुतादिभिः । गीतादि- मानका स्यात्स द्वेधा कथितो बुधैः॥ तथा च संगीतार्णवः ॥ कालः क्रिया च मानं च संभवन्ति यया सह । तथा तालस्य संभूतिरिति ज्ञेयं विच- क्षणैः १ मार्गदेशी गतत्वेन तालोसौ द्विविधो मतः । शुद्धशालंगसंकीर्णा- |स्तालभेदाः क्रमान्मताः २ तालः कालक्रियामानमित्यमरः" औ बालाप के काल मों कहे समयमों मुख विविध वर्ग कहे अनेक रूप होत हैं। आलाप- लक्षणम् “ रागालापनमालप्तिः प्रकटीकरणं मतम् " औ बहु कहे बहुत प्रकारकी जे कला हैं औ पांच जे जाति हैं औ एकईस जे मूर्च्छना है औ बड़ कहे बड़े अर्थ नीको जो चारि प्रकार को भाग है औ पंचदश प्रकार की जो गमक है इनके सरकेते गुण हैं तिनसहित नृत्यमा चलति कहे