पृष्ठ:मुण्डकोपनिषद्.djvu/१२३

यह पृष्ठ अभी शोधित नहीं है।

खण्ड २] शाङ्करभाष्यार्थ तथा- ब्रह्मप्राप्तिमें नदी आदिका दृष्टान्त किं च- यथा नद्यः स्यन्दमानाः समुद्रे- ऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥ जिस प्रकार निरन्तर बहती हुई नदियाँ अपने नाम-रूपको त्यागकर समुद्रमें अस्त हो जाती हैं उसी प्रकार विद्वान् नाम-रूपसे मुक्त होकर परात्पर दिव्य पुरुपको प्राप्त हो जाता है ॥ ८॥ यथा नद्यो गङ्गाद्याः स्यन्द जिस प्रकार बहकर जाती हुई माना गच्छन्त्यः समुद्रे समुद्रं गङ्गा आदि नदियाँ समुद्र में पहुँचने- प्राप्यास्तमदर्शनमविशेषात्मभावं पर अपने नाम और रूपको त्यागकर गच्छन्ति प्राप्नुवन्ति नाम च अस्त-अदर्शन यानी अविशेष रूपं च नामरूपे विहाय हित्वा भावको प्राप्त हो जाती हैं उसी प्रकार तथाविद्याकृतनामरूपाद्विमुक्तः विद्वान् अविद्याकृत नाम-रूपसे सन्विद्वान्परादक्षरात्पूर्वोक्तात्परं मुक्त हो पूर्वोक्त अक्षर (अव्याकृत) दिव्यं पुरुषं यथोक्तलक्षणमुपैति से भी पर उपर्युक्त लक्षणविशिष्ट उपगच्छति ॥ ८॥ पुरुपको प्राप्त हो जाता है ॥ ८ ॥ ब्रह्मवेत्ता ब्रह्म ही है ननु श्रेयस्यनेके विघ्नाः शङ्का-कल्याणपथमें अनेकों विघ्न आया करते हैं-यह प्रसिद्ध प्रसिद्धा अतः क्लेशानामन्यतमे- है । अतः क्लेशोंमेंसे किसी-न-किसी- नान्येन वा देवादिना च विनितो के द्वारा अथवा किसी देवादिद्वारा