पृष्ठ:भारतेंदु समग्र.pdf/९४५

यह पृष्ठ अभी शोधित नहीं है।

आहूत इव में शीघ्र दर्शनं याति चेतसि" ।। हनुमान जी का तो ध्यान ही है "यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकांजलिं । बाष्पवारिपपरिपूर्णलोचनं मारुति नमत राक्षसांतकं ।" तथा अपने मुंह से (रामायण उत्तरकाण्ड १०७ सर्ग ३१ श्लोक) यावत्तव कथा लोके विचरिष्यति पावनी । तावत् स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन्" । तथा (श्रीमद्भागवत पंचम स्कन्ध १९ अध्याय ८ श्लोक) सुरो ऽसुरो वाप्यथवा नरो ऽनरः सर्वात्मना यः सुकृतज्ञमुत्तमं । भजेत राम मनुजाकृति हरिं य उत्तरामनयत् कोशलान्दिवं" । २रूपासक्ति दो प्रकार की होती है एक किशोररूप में एक बाल रूप में । बाल रूप से श्री मातृचरण श्री नन्दोपनन्दादिक वृद्ध ब्रजवासियों को तथा किशोर रूप में ब्रज की स्त्री पुरुष पशु पक्षिमात्र को । जैसा "अहो अमी देववरामरार्चित" इत्यादि श्लोको में श्रीमुख से भी कहा है और 'अक्षणवतां फलमिद न परं विदामः' इत्यादि वेणुगीत के श्लोकों में तथा "वामबाहुकृतवामकपोलो" इत्यादि युगलगीत के श्लोकों से सिद्ध ३ "पूजासक्ति" महाराज पृथु को, जैसा उन्होंने कहा है "यत्पादसेवाभिरुचिस्तपस्विनामशेषजन्मोपचित मलं धियः । सद्यःक्षिणोत्यन्वहमेधती सती यथा पदांगुष्ठविनिःसृता सरित ।।" इत्यादि । ४ "स्मरणासक्ति" परम भागवत प्रहलाद को, जैसा "सोsहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तवनसिंहविरच्यगीताः । अंजस्तितय॑नुगुणान् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहससंगः ।।" इत्यादि । ५ "दास्यासक्ति" परमभागवत प्रहलाद और हनुमान आदि को जैसा प्रहलाद जी का वाक्य "आयुः श्रियं विभवमैंद्रियमाविरिंच्यात् नेच्छामि ते विलुलितानुरुविक्रमेण । कालात्मनोपनय मां निजभृत्यपाव ।।" तथा हनुमानजी का वाक्य "दासोऽहं कोशलेन्द्रस्य रामस्यावित्लष्टकर्मणः ।" इत्यादि और यथा अक्रूर जी का वाक्य -"अहं हि नारायणदासदासो दासानुदासस्य च दासदासः" ।। विदुर जी का वाक्य "वासुदेवस्य ये भक्ताश्शान्तास्तद्गतमानसाः । तेषां दासस्य दासो ऽहं भवेयं जन्मजन्मनि ।।" इत्यादि । तथा उद्धव जी और युधिष्ठिर को तो हरिदास नाम ही मिला है । ६ 'सख्यासक्ति" जैसा अर्जुन, सुग्रीव, उद्धव, कुबेर, सुदामा, देव, सुबल, श्रीदामादि, गरुड़ इत्यादि और कभी कभी हनुमान जी को भी हो सकती है । अर्जुन को श्रीमुख से कहा है "भक्तोसि मे सखा चेति' तथा अर्जुन का वाक्य "सखेति मत्वाप्रसभं यदुक्त हेकृष्ण 'हेयादव हेसखेति" तथा श्रीमद्भागवत "नर्माण्युदाररुचिरस्मितशोभितानि हेपार्थ हे र्जुन सख्खे कुरुनन्दनेति । संजल्पितानि नरदेवहृदिस्पृशानि स्मर्तुलुंठन्ति हृदयमम माधवस्य ।। शय्यासनाटनविकत्थनभोजनादिष्वैक्यादयस्य कृतवानिति विप्रलब्धः । सख्युः सखेव पितृवत्तनयस्य सर्व सोहेमहान्महितयान्कुमतेरघ मे ।।" तथा 'या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ।। उद्धव जी की "वैष्णीनां प्रवरो मंत्री कृष्णस्य दयितः सखा ।।" "श्रीमुखवाक्य भी नौद्भवोण्वपि मन्नूयूनो यद्गुणोनादितः प्रभुः" "न तथा मे प्रियतमो आत्मयोनिन शंकरः । न च सकर्षणो न श्रीनवात्मा च यथा भवान" । उद्धवजी का वाक्य "शय्यासनाटनस्थानस्नानक्रीडाशनादिषु । कथं त्वां प्रियमात्मानं वयं भक्तास्त्यजेमहि ।।" तथा "मंत्रेषु मा वा उपहूय यत्त्वमकुण्ठिताखण्डसदात्मबोधः । पृच्छेः प्रभो मुग्ध हवाप्रमत्तस्तन्नो मनो मोहयतीव देव" ।। कुवेर की श्रीशिवजी में यथा मनुजी का वाक्य हेलनं गिरिशभ्रातुर्धनदस्य त्वया कृतं तथा श्रीशुकदेव जी का वाक्य "उपास्यमानं सख्याच भा गुहयकरक्षसां ।" कोश में भी "कुबेर: त्र्यम्बकसखा" इत्यादि । सुबलश्रीदामादि की यथा "श्रीदामा नाम गोपालो रामकेशवयोः सखा। सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदमब्रुदन् । एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया" इत्यादि । दशम के १८ अध्याय में सब इन्हीं लोगों के सख्यत्व की सीमा लिखी है । श्रीसुदामा जी की यथा "कृष्णस्यासीत्सखा कश्चिद् व्राणो यो ब्रहमवित्तमः । ननु ब्रहमन् भगवतः सखा साक्षाच्छिय:पतेः" ।। जिसका भगवान ने ऐसा आदर किया "तं विलोक्याच्युतां दूरात्प्रियापर्यकमास्थितः । सहसोत्थाय नाभ्येत्य दोभ्यां पर्यग्रहीन्मुदा ।। सख्युः प्रियस्य विप्रर्षे रंगसंगातिनिर्वृतः । प्रीतो व्यमुंचदब्बिद्न्नेत्राभ्यां पुष्करेक्षणः ।। अथोपवेश्य पर्यके स्वयं सख्युः समर्हण । उपहृत्यावनिज्यास्य पादौपादावनेजनीः ।। अग्रहीच्छिरसा राजन् भगाल्लोकपावनः । कुचैल मलिन क्षामं द्विज धमनिसंततं ।। देवी पर्यचरच्छैव्या चामरब्यजनेन वै ।। योसौ त्रिलोकगुरुण श्रीनिवासेन संभृतः । पर्यकस्यां श्रियं हित्वा । तदीय सर्वस्व ९०१