पृष्ठ:भारतेंदु समग्र.pdf/९४१

यह पृष्ठ अभी शोधित नहीं है।

चरित्र ही "तीर्थीकुर्वन्ति तीर्थानि " "तीर्थ पुनाना मुनयोभियन्ति" "स्वयंहि तीर्थानि पुनंति संतः" इत्यादि वाक्यों से तथा श्रीगंगा जी के प्रति भगवान् के वाक्यों से सिद्ध है और संत का कमों को सुकर्म करना राजा युधिष्ठिर के यज्ञ के प्रसंग से और व्यास जी के संवाद से सिद्ध है । संतों की महिमा विशेष कर के ३६ ॥३९।४०।४१ । सूत्रों में लिख आए हैं। ७० ॐ तन्मयाः । (क्योकि वे) तन्मय हैं । तीर्थादि के पवित्र करने में कारण देते हैं कि "पवित्राणां पवित्रं यो मंगलानां च मंगल" इत्यादि वाक्य से संसार में जो कुछ पवित्रता है भगवान की है तो तन्मय जो भक्त हैं उनके दर्शन-स्पर्श से क्यों न पवित्र होंगे। "तीर्थपाद" भगवान का नाम है और उनके भक्त्त उनका चरित्र सर्वदा गान करते हैं और पगवान से तीर्थ, कर्म और शास्त्र इन सब को सत्तीर्थता, सत्कर्मता और सच्छास्त्रता होती है, यह क्रम से दिखाते हैं । "तत्रैव गंगा यमुना च तत्र गोदावरी सिन्धुसरस्वती च । सर्वाणि तीर्थानि वसति तत्र यत्राच्युतोदारकथाप्रसंगः" इत्यादि वाक्यों से तीर्थों का "तत्कर्म हरितोषं यत् सा विद्या तन्मतिर्यया ।" "धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदिरति श्रम एवहि केवलम्" ।। "दानव्रततपोहोमजपस्वाध्यायसंयमैः । प्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते" ।। "धिग्जन्मनस्त्रिवद्विद्यां धिाव्रतं धिग्बहुजतां । धिक्कुल घिक्क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे" ।। "देश: काल: पृथगद्रव्य मन्त्रतन्त्रविजो ऽग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ।।" 'नैष्कर्म्यमप्यच्युतभाववर्जितं न शोभते ज्ञानमलं निरंजनं । कुतः पुनः शश्वदभद्रमीश्वरे न चार्पित कर्म यदप्यकारम् ।।" इत्यादि से भगवान का कर्म को भी पवित्र करना और एकादश स्कंध के ५ अध्याय में "कर्मण्यकोविदाः स्तब्धा" इत्यादि परम भागवत चमस जी के वाक्य में भगवत्तोष बिना कर्मातर की प्रवृत्ति की निंदा में कर्मों का सुकर्म होना तथा "न यवचश्चित्रपदं हरेर्यशो जगतपवित्रं प्रगृणीय कर्हिवित् । तद्वायस तीर्थमुशंति मानसा न यत्र हंसा विरमत्युशिक्षयाः ।। तद्वाग्विसर्गोजनताविप्लवो यस्मिन् प्रतिश्लोक- मबद्धवत्यपि । नामान्यनंतस्य यशोंकितानि यच्छृण्वन्ति गायन्ति गृणंति साधबः ।।" इत्यादि से शास्त्रों का सच्छास्त्र करना सिद्ध है तो तन्मय, तत्स्वरूप, तत्समानादरणीय परमभक्त जन तीर्थादिकों को तीर्थ बनावेंगे इसमें कौन आश्चर्य है । ७१ ॐ मोदंति पितरो नृत्यंति देवता: सनाथा चेयं भूभवति । (जिनके चरित्र देख) पितर आनन्दयुत होते हैं, देवता लोग नाचते हैं और यह पृथ्वी सनाथ होती है 'कुल पवित्रं जननी कृतार्था वसुन्धरा भागवती च धन्या । स्वर्गेपि तेषां पितरश्च धन्या येषां कुले बैष्णवनामधेयम" ।। स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ।।" "संकीर्तनध्वनि श्रुत्वा येच नृत्यंति वैष्णवाः । तेषां पादरजःस्पर्शात्सद्यः पूता वसुन्धरा ।। तदिन सफल धन्यं यशस्य सर्वमंगलं । श्रीकृष्णकीर्तनं यत्र यत्र नैवायुषो व्ययः ।। तत्कीर्तनं भवेद्यत्र कृष्णस्य परमात्मनः । स्थानं तच्च भवेत्तीथं मृतानां तत्र मुक्तिदम ।। नात्र पापानि तिष्ठति पुण्यानि सुस्थिराणि च । तपस्विनाञ्च व्रतिनां व्रतानां तपसा फलम् ।।" इत्यादि शास्त्र में महिमा कही है तथा श्रीमुख से भी आज्ञा करते हैं (वाराहपुराण) "जान्हव्यादीनि तीर्थानि पापनिष्कृतिहेतवे । कांक्षांति हरिदासानां दर्शन हरिदासवत् ।। मभक्तजनसम्मर्दपादपांसुविसर्जनात् । चतुःसागरपर्यंत पावन स्याद्वसुन्धरे ।।" तथा प्रहलाद जी से भी भगवान कहा है 'त्रि.सप्तभिः पिता पूतः पितृभिः सह ते ऽनघ । यत्साधो ऽस्य गृहे जातो भवान्वै कुलपावनः । यत्र यत्र च मद्भक्ताः प्रशांताः समदर्शिनः । साधवः समुदाचारास्ते पूयत्यपि कीकटाः ।।" इत्यादि । ७२ ॐ नास्ति तेषु जातिविद्यारूपकुलधनक्रियादिभेदः । उन (भक्तों) में जाति, विद्या, रूप, कुल, धन और क्रिया आदि का भेद नहीं "नालं द्विजत्वं ऋषित्वं वा सुरात्मजाः । प्रीणनाय मुकुन्दस्य न दत्तं न बहुज्ञता ।।" "विप्राद् द्विषड्गुणयुतादरविंदनाभपादारविद्विमुखाच्छ्वपत्रं वरिष्ठम् । मन्ये" "अहोबत श्वपचोतो गरीयान्यज्जिह्वाग्रे वर्तते नाम तुभ्यं ।।" "ब्राहमणः क्षत्रियो वैश्यः शूद्रो वा यदि वेतरः । विष्णुभक्तिसमायुक्तो क्षेयः सर्वोत्तमोत्तमः ।।" "दैतेया यक्षरक्षांसि स्त्रियः शूद्रा ब्रजौकसः ।" स्त्रियोन्त्यजाः । सर्वेधिकारिणोहयत्र विष्णुभक्तो यथा नृप ।।" "किरातहणांध्रपुलिंदपुष्कसाआभरकंका यवनाः तदीय सर्वस्व ८९७ "विद्याधरा मनुष्येषु वैश्याः शूद्राः