पृष्ठ:भारतेंदु समग्र.pdf/९३३

यह पृष्ठ अभी शोधित नहीं है।

अधिकारी सब लोग नहीं हैं पर श्रवणकीर्तनादिक के अभ्यास से सब हो जाते है. क्योंकि श्रवणकीर्तन के अधिकारी मुक्त. मुमुक्षु और विषयी तीनों हैं । यही श्रीपरमभागवत श्रवणाधिकारी राजा परीक्षित ने कहा है "निवृत्ततर्षरुपगीयमानाभवौषधाच्छोत्रमनोभिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान्विरज्येत विना पशुधनात् ।।" ३८ ॐ मुख्यतस्तु महतकृपयैव भगवत्कृपालेशादा । (उस भक्ति का) मुख्य साधन तो महानुभावों की कृपा है वा भगवान की कृपा का लेश । ऐसा ही है. परम भागवत जड़भरतजी ने रहूगण को उपदेश किया है 'रहगणैतत्तपसा न याति न चेज्यया निवपणाद्गृहादा । न छन्दसा नव जलाग्निसूर्यविना महत्पादरजोभिषेकात् ।।" हे रहगण, यह (सिदि) तप से नहीं होती और न यागादि कमों से, न घर छोड़ के योगी बनने से, न वेदों से, न जल से अर्थात् स्नान संध्या तर्पणादि से, न अग्नि से अर्थात पञ्चाग्नि साधन वा अग्निहोत्र से, न सूर्य से अर्थात सूर्योपस्थान वा ग्रीष्मताप सेवनादि से । बिना महानुभावों के पदरज में नहाये और किसी से यह नहीं हो सकता । यही श्रीमुख से भी कहा है "नहयम्मयानि तीर्थाणि न देवा मृन्छिलामयाः । ते पुनंत्युरुकालेन दर्मनादेव साधवः ।।" हे अक्रूर ! जिस को जलमय तीर्थ (गंगादि) और मृणभय और शिलामय देव पवित्र नहीं करते वा बहुत काल से करते हैं उसको साधु लोग दर्शनही से तत्काल पुनीत करते हैं ! वरंच श्रीमद्भागवत पंचमस्कंध में श्रीमत्परम भागवत प्रहलादजी ने कहा है "मागारदारात्मजवित्तवंधुषु संगो यदि स्यादभगवत्प्रियेषु नः । यः प्राणवृत्या परितुष्ट आत्मवान् सिद्ध्यत्यान्न तथेन्द्रियप्रियः ।। यत्संगलनं निजवीर्यवैभव तीर्थ मुहुःसंस्पृशतां हि मानसं । हरत्यजीतःश्रुतिभिर्गतोगण को वै न सेवेत मुकुन्दविक्रम' । देवीपुराण नवमस्कंध के षष्ठाध्याय में गंगा जी.से भगवान का वाक्य है "मन्मंत्रोपासकानां च सता स्नानावगाहनात । युष्माकं मोक्षणं पापात् दर्शनात स्पर्शनात्तथा ।। पृथिव्यां यानि तीर्थानि सत्यसंख्यानि सुन्दरि । भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात !! मन्मन्त्रोपासका भक्ता विनमन्ति च भारते । पूतां कर्तुतारितुञ्च सुपवित्रां वसुन्धरां ।। मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च । तत्स्थानन्तु महातीर्थं सुपवित्रं भवेद्धृव ।। स्त्रीघ्नो गोधनः कृतवनश्च ब्रहमपनो गुरुतल्पगः । जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ।। एकादशीविहीनश्द सध्याहीनोतिनास्तिकः । नरचाती भवेत् पूतो मद्भक्तस्पर्शदर्शनात् ।। असिजीवी मसीजीवी पाचकोग्राम्याचकः । वृषवाहो भवेत् पूतो मद्भक्तस्पर्शदर्शनात् ।। विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यस्य दायकः । स्थाप्यहारी भवेत् पूतो मभक्तस्यर्शदर्शनात् ।। अत्युग्रवारदूषकरच जारकः पुंश्चतीपतिः । पूतश्च पुंश्चलीपुत्रो मद्भक्तस्पर्शदर्शनात् ।। शूद्राणां सूपकारश्च देवलो ग्रामयाचकः । अदीक्षितोभवेतपूतो मद्भक्तस्पर्श- दर्शनात् ।। पितर मातरम्भायाँ भ्रातर तरयं सुता । गुरोः कुलञ् भगिनी चक्षुर्डीनञ्च बान्धवं ।। श्वस्नश्च श्वसुरवचापि यो न पुष्णाति सुन्दरि । स महापातकी पूतो मद्भक्तस्पर्शदर्शनात ।। अश्वत्थनाशकश्चैव मद्भक्तनिन्दकस्तथा । शूद्रान्नभोजी विप्रश्च पूतो मद्भक्तदर्शनात ।। देवद्रव्यापहारी च विप्रद्रव्यापहारकः । लाक्षालोहरसानां च विक्रेता दुहितुस्तथा ।। महापातकिनश्चैव शूद्राणां शवदाहकः । भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात् ।।" तथा देवी का वाक्य "पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् । येषां च पादरजसा पूतो पादोदकान्मही ।। येषां संदर्शनं स्पर्श ये वा वांछन्ति भारते । सर्वेशा परमो लाभो वैष्णवाना समागमः ।। नहयम्मयानि तीर्थाणि न देवा मृच्छिलामयाः । ते पुनंत्युरुकालेन विष्णुभक्ताः क्षणादहो" । फिर भगवद्वाक्य "पुरुषाणां शतं पूर्व तथा तज्जन्ममात्रंतः । स्वर्गस्थ नरकस्थं वा मुक्तिमाप्नोति ततक्षणात ।। यःकश्चिद्यत्र वा जन्म लब्धयेषु च जन्तुषु । जीवन्मुक्तरतु ते पूता यान्ति काले हरेः पदं ।। मभक्तियुक्तो मयंश्च स मुक्त्तो मद्गुणान्यितः । मद्गुणाधीनवृत्तिर्यः कथाविष्टश्च सन्ततं ।। मद्गुणचुतिमात्रेण सानन्दः पुलकान्वितः । सगद्गदः सानु नेत्रः स्वात्मविस्मृत एवच ।। न वाञ्छन्ति सुख' मुक्ति सालोक्यादिचतुष्टयं । ब्रहमत्वममरत्वंवा तद्वाछा मम सेवने ।। इंद्रत्वं च मनुत्वं च ब्रह्मत्वं च सुदुर्लभं । स्वर्गराज्यादिभोगांश्च स्वप्ने ऽपि न वाञ्छति ।। १ देवीपुराणही को देवीभागवत कहते है क्योंकि पुराणों में जहाँ कहीं उपपुराणों को गिना है वहाँ "देवी भागवत" वा "देवीपुराण ऐसा शब्द है।

तदीय सर्वस्व ८८९