पृष्ठ:भारतेंदु समग्र.pdf/८६९

यह पृष्ठ अभी शोधित नहीं है।

10**he अथ आसनम श्रीपारागस्फुरदध्यपृष्ठ महाहवैद्यखचित्पदाज । वैकुंठवैकुंठपते गृहाण पीतं तडिभ्राजकवस्त्रयुक्तम् ।। ९४ ।। अथ पाद्यम परिस्थितं निर्मलमेकपात्रे समागतं विष्णुसरोवराद्धि । योगेश देवेश जगन्निवास गृहाण पाद्य प्रणमामि पादौ ।। १५ ।। अथ अर्यम नमस्ते देवदेवेश नमस्ते धरणीधर । नमस्ते कमलाकान्त अर्घ नः प्रतिगृहयताम् ।। १६ ।। अथाचमनम् कपूरवासितं तोयं मन्दाकिन्याः समाहृतं । आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः ।। ९७ ।। अथ स्नानम् काश्मीरपाटीरविमिश्रितेन स्वमक्षिकोशीरवताजलेन । स्नानं कुरु त्वं यदुनाथ देव गोविन्दगोपालक तीर्थपाद ।। १८ ।। अथ मधुपर्कः मध्यान्हचंडार्कभवनमापहं सितांगसम्पक्कमनोहर परं । गृहाण विष्णो मधुपर्क मासनं श्री कृष्णपीताम्बरसात्वतांपते ।। ९९ ।। अथ वस्त्रम् विभो सर्वतो प्रस्फुरत प्रोज्वलंतं महत् स्वर्णसूत्रांकितं दुर्लभं च । स्वतोनिर्मितं पद्मकिंजल्कवणं गृहाणाम्बरं देव पीताम्बराख्यम् ।। १०० ।। अथ भूषणम् कनकरलमय मयनिर्मित मदनसक्कदनं सदनं उषति सर्वसुवर्णविभूषणं सकललोकविभूषण गृहयताम् ।। १०१ ।। अथ यज्ञोपवीत सुवर्णाभमापीतवर्ण सुमंत्रैः वर प्रोक्षितं वेदवन्निर्मितं च । शुभं पंचकार्येषु नैमित्तिकेषु प्रभो यज्ञ यज्ञोपवीतं गृहाण ।। १०२ ।। अथ गंधम् संध्येन्दुशोभ बहुमंगलं श्री काश्मीरपाटीरकषंकपंकं । स्वमंडन गंधचय गृहाण समस्तभूमंडलभारहानिन् ।। १०३ ।। अथ अक्षतम ब्रहमावतें ब्रह्मणा पव्यमुक्तं ब्रहमैस्तोयैः सिंचितं विष्णुना च । रुद्रेण रादाक्षितो राक्षसेभ्यः साक्षाभूमावक्षतं त्वं गृहाण ।। १०४ ।। पुष्पम मंदारसन्तानकपारिजात करपद्म श्रीहरिचंदनाना । गृहाणपुष्पाणि हरे तुलस्या मित्राणि साक्षान्नवमंजरीभिः ।। १०५ ।। अथ धूपम लवंगपाटीरज चूर्णमिश्न मनुष्य देवासुर सौख्यद सद्य: सुगन्धी कृतहऱ्यादेशं द्वारावतीभूप गृहाण धूपम् ।। १०६ ।। अथ दीपम तमोहारिणं ज्ञानमूत्तिं मनोज्ञे लसद्भर्तिकर्पूरयुक्तं गवाज्यं । जगन्नाथ देवेश ज्योतिस्वरूप स्फुरज्ज्योतिक दिव्यदीपं गृहाण ।। १०७ ।। रुचां । XDEAK कार्तिक कर्म विधि ८२५