पृष्ठ:भारतेंदु समग्र.pdf/७४४

यह पृष्ठ अभी शोधित नहीं है।

वैश्यस्तु दीनो स्त्रियः सूर्य इतरे सारस्वता-ऊचु:-नाशिता भवता राजन्या भूरिविक्रमा: सन्नि तेषान्दयासिन्धो वाना दीनासिवस्तथा ।।२।। तेभ्योऽभयं वय त्वत्तो देव वाञ्छामहे सदा । सुधाउवाच- मया संरक्षिता ये तु मामकी वृत्तिमानिता : ।।३।। त्यक्तक्षत्रिय धम्मस्नेि सम्भविष्यन्ति बालकाः । भवता यध्य: सदा त्वत्पादसेबक : । अनुकप्यो दयासिन्धो बन्धु वञ्चिन: ।।४|| परशुरामउवाच- अत्रा 5 गतोह नाशार्थ तेपामेव न संशय: । किन्तु तत् स्नवनात्यीतो विरक्तोह वधातप्रति ।।५।। मत प्रसादाभविष्यन्ति बाला विटधर्ममाश्रिताः। लक्ष्मीवन्त: प्रजावन्तो नानाशास्त्रविचक्षणा: ।।६।। पण्यवाधीषु चतुरा राजसेवाविधायिन:। पुरुषाश्च सवा सुभगा: कलमाश्रिता : ।।७।। य सारस्वता विप्रा प्रतिगृहणन्तु बालकान् । कुर्वन्तु चापि सचेषा संस्कार क्षत्रियोचितम् ।।८।। सूतउवाच- इति संस्थाप्य भगवान प्रजावीज प्रजापतिः । जगाम तपसे शैल गौतमाचलमुत्तमं ।।९।। तत: प्रभृति सर्वे क्षत्रिया द्विजपालिताः । त्यक्तक्षत्रियधम्र्माणों वणिग्वृत्तं समाश्रिता: ।।१०।। ने शशि वंशीया अग्निवंशसमुदभवा: । उत्तमा: क्षत्रिया: ख्याता: मध्यमा: स्मृता :।।११।। भोठ भिल्ल निवारादि महिषावत दैत्यवंश समुत्पन्ना: क्षत्रियास्तेपि विश्रुताः ।।१२।। टिक्कसेल इति ख्याता प्रतवंशोभदवा : श्रुताः । उन्नाइवंशसंभूतातेस्तु कायस्थ पूर्वजा: ।।१३।। विसना बर वाराश्च अबखास्तवखासतथा । अंगाशचामर गौडाद्या सूतवंशसमुभवा : ।।१४।। कंकान कनवाराश्च मारभजास्तु वैश्यका: । सेंगराख्या सोनगृहावत्सा ब्राहमणवंशजा : ।।१५।। भरा भद्रा भार्गवाश्च मुण्डिता नाकुलन्धराः । एवमन्येपि बहुशो क्षत्रियत्वं समाश्रिताः ।।१६।। नागवंशोभद्वा क्षत्रियास्समुदाहृता : । ब्रहमवशोभदवाश्चान्ये तथा रुवंशसम्भवा: ।।१७।। एतेषु हयेको महात्मा विगतज्वराः । उदासीन: कलौ साद कुलगुरुः चनुगते ।।१८।। इत्येतत् कथित तात क्षत्रियाणा विनाशनं । पालनं चापि मद्रेषु किमन्यच्छोतुमिच्छसि ।।१९।। इति पूर्वभविष्ये एकचत्वारिंशोध्यायः । श्रीयुत भारतेन्दु बाबू हरिश्चंद्र महाशयेषु सविनय निवेदनम खत्री के उत्पत्ति विषय में मेरे मित्र पंडित चण्डीप्रसाद जी वर्णन करते है कि जब परशुराम श्री दशरथ जी क समय में क्षत्रियों को मारते थे तो वे सब खत्री कहि के चि गये ! तब से वे खत्री कहलाए अद्यावधि उसी नाम से प्रकट है । कोई कहते है कि (ख) आकाशनिवासी (त्रि) तीन ऋषियों के सन्तान हैं अतएव खत्री शब्द सकि क्रोटका: । दिव्या : भविता 30 भारतेन्दु समग्र ७००