पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/९२

यह पृष्ठ अभी शोधित नहीं है।

. बृहदारण्यकोपनिषद् स० पदच्छेदः। सः, अवत् , अहम्, वाव, सृष्टिः, अस्मि, अहम् , हि, इदम्, सर्वम्, असृक्षि, इति, ततः, सृष्टिः, अभवत्, सृष्टयाम्, ह, अस्य, एतस्याम् , भवति, यः, एवम् , वेद ॥ अन्वय-पदार्थ। सःवह प्रजापति । अवेद्=जानता भया कि । अहम्-मैं । वाव ही । सृष्टिः यह सृष्टिरूप । अस्मिन्हूँ । हिक्योंकि । अहम्-मैंने ही । इदम्-इम । सर्वम्-सब जगत् को । अमृति इति पैदा किया है । ततः इसी कारण । + सा-वह । सृष्टिःसृष्टिरूप । अभवत् होता भया । यःजो पुम्प । एवम्-इस कहे हुये प्रकार | वेद जानता है । + सःवह । ह-अवश्य । अस्य-इस प्रजापति की । एतस्याम्-इस । सृष्ट्याम्-सृष्टि में । + प्रजापतिः सृष्टिकर्ता । भवति होता है। भावार्थ । हे सौम्य ! वह प्रजापति जानता भया कि मैं सृष्टिरूप हूँ, क्योंकि मैंने ही इस सब सृष्टि को रचा पुरुष इस प्रकार जानता है वह प्रजापति की सृष्टि में सृष्टिकर्ता अवश्य होता है ॥ ५ ॥ मन्त्रः ६ अथेत्यभ्यमन्थत्स मुखाच योनेहस्ताभ्यां चाग्निम- सृजत तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनि- रन्तरतः तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवाः अथ यत्किचेदमाई तद्रेतसोऽसृजत तदु सोम एतावदा इदं सर्वमन्नं चैवान्ना- जो