पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७८६

यह पृष्ठ अभी शोधित नहीं है।

७७२ बृहदारण्यकोपनिपद् स० .. - मन्त्र: २४ जातेऽग्निमुपसमाधायाङ्क आधाय कसे पृपदाज्य सनीय । पृपदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुप्या- समेधमानः स्वे गृहे अस्योपसन्द्यां माच्छेत्सीत्मजया च पशुभिश्च स्वाहा । मयि प्राणास्त्वयि मनसा जुहोमि स्वाहा । यत्कर्मणाऽत्यरीरिचं यद्दा न्यून मिहाकरं । अग्निष्टत्स्विष्टकृद्विद्वान्स्विष्टछ सुहृतं करोतु नः स्वाहेति ।। पदच्छेदः। जाते, अग्निम् , उपसमाधाय, अङ्के, श्राधाय, कंसे, पृप- दाज्यम् , सनीय, पृपदाज्यस्य, उपघातम्, जुहोति, अस्मिन् , सहस्रम् , पुप्यासम् , एधमानः, स्वे, गृहे, अस्य, उपसन्द्याम् , माच्छत्सीत् , प्रजया, च, पशुभिः, च, स्वाहा, मयि, प्राणान् , त्वयि, मनसा, जुहोमि, स्वाहा, यत्, कर्मणा, अत्यरीरिचम् , यत्, वा, न्यूनम् , इह, अकरम् , अग्निः, तत्, स्विटकृत, विद्वान् , स्विष्टम् , सुहृतम् , करोतु, नः, स्वाहा, इति । अन्वय-पदार्थ । जाते-लड़का होने पर । अग्निम्-अग्नि को । उपसमा- धाय-स्थापन कर । अङ्के गोद में । प्राधाय बालक को लेकर। कंसे कांसे के वर्तन में । पृपदास्यम्-दधिमिश्रित घी को। संनीय=मिलाकर । पृपदाज्यस्य-उस दधिमिश्रित घा का । + अल्पम्-धोड़ा थोड़ा । + भागम्-भाग । + श्रादाय- लेकर । उपघातम्-बार बार । जुहोति होम करे । + एवम् वन्-यह कहता हुआ कि । अस्मिन्-इस । स्वे-अपने । गृहे: घर में । एधमान:=पुत्रादि करके बढ़ता हुधा मैं । सहनम् = .. . .