पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७३९

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण ३ ७२५ । मन्त्रः ६ अथैनमाचामति तत्सवितुर्वरेण्यम् मधु वाता ऋतायते मधु तरन्ति सिन्धवः माध्वीनः सन्त्वोषधीः । भूः स्वाहा भगो देवस्य धीमहि मधु नक्तमुतोपसो मधुमत्पा- र्थिवछ रजः मधु चौरस्तु नः पिता । भुवः स्वाहा धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिमधुमा, अस्तु सूर्यः माध्वीवो भवन्तु नः स्वः स्वाहेति । सर्वांच सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेदछ सर्व भूयास भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्नि प्राक्शिराः संविशति प्रातरादित्यमुपतिष्ठते दिशामेकपुण्डरीकमस्यहं मनुष्याणायकपुण्डरीकं भूया- समिति यथेतमेत्य जघनेनाग्निमासीनो वशं जपति ।। पदच्छेदः। अय, एनम् , आचामति, तत्, सवितुः, वरेण्यम् , मधु, वाताः, ऋतायते, मधु, क्षरन्ति, सिन्धवः, माध्वीः, नः, सन्तु, ओपधी:, भूः, स्वाहा, भर्गः, देवस्य, धीमहि, मधु, नक्तम् , उत, उपसः, मधुमत्, पार्थिवम्, रजः, मधु, द्यौः, अस्तु, नः, पिता, भुवः, स्वाहा, धियः, यः, नः, प्रचोदयात् , मधुमान् , नः, वनस्पतिः, मधुमान् , अस्तु, सूर्यः, माध्वीः, भवन्त, नः, स्वः, स्वाहा, इति, सर्वाम् , च, सावित्रीम्, अन्धाह, सर्वाः, च, मधुमतीः, अहम्, एब, इदम्, सर्वम् , भूयासम्, भूः, भुवः, स्वः, स्वाहा, इति, अन्ततः, आचम्य, , - - . गावः, .