पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७०७

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ,६ ब्राह्मण २ अवोचम्, प्रेहि, तु, तत्र, प्रतीत्य, ब्रह्मचर्यम् , वत्स्यावः, इति, भवान् , एव, गच्छतु, इति, सः, आजगाम, गौतमः, यत्र, प्रवाहणस्य, जैवलेः, आस, तस्मै, आसनम् , आहृत्य, उदकम् , आहारयाञ्चकार, अथ, ह, अस्मै, अर्घ्यम्, चकार, तम् , ह, उवाच, वरम् , भगवते, गौतमाय, दम, इति । अन्वय-पदार्थ । ह-तब । साम्वह पिता । उवाच-बोला कि । तात हे पुत्र !। यथा जैसा । यत् जो । किंचन कुछ । अहम् मैं । वेद- जानता हूं। तथा वैसा ही । तत्-उस । सर्वम्-सवको। अहम्-मैं । तुभ्यम्-तेरे लिये । अवोचम् कह चुका हूं। न- हमको । त्वम्-तुम । इति-ऐसा | जानीथा: समझो। तु- अव । प्रेहि-यावो। तत्र उस राजा के पास । प्रतीत्य-चल कर । ब्रह्मचर्यम् ब्रह्मचर्य व्रत को धारण कर । वत्स्यावान्वहां वास करेंगे । + इति-ऐसा सुनकर । + सावह पुत्र । + आह% वोला कि । भवान् एव-श्राप ही । गच्छतुआयें । इतितव । सःबह । गौतमः गौतम । तत्र-वहां । आजगाम जाता भया । यत्र-जहां । जैवलेजीवल का पुत्र । प्रवाहणस्य प्रवाहण राजा की। + सभा आस-सभा थी । राजा-राजा । तस्मै-उस गौतम उहालक के लिये । आसनम्-यासन । आहृत्य-देकर । उदकम्-जल । आहारयाञ्चकार-नौकरों से मैंगवाता भया । अथ ह-तिसके पश्चात् । अस्मै-उस गौतम भारुणि के लिये । अय॑म् अयं । चकार देता भया । ह- और । तम्-उससे । उवाच-बोला कि । भगवते हे पूज्य ! । गौतमायः-गौतम ! + तुभ्यम्-तेरे लिये । वरम् श्रेष्ठवर । अहम् मैं । दमः= देता हूं यानी देने को तैयार हूँ । इति ऐसा+उवाच कहा। .