पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/७०

यह पृष्ठ अभी शोधित नहीं है।

.. वृहदारण्यकोपनिषद् स० पदच्छेदः। एपः, उ, एव, ब्रह्मणस्पतिः, वाक, व, बल, तस्याः, पपः, पतिः, तस्मात् , उ, ब्रह्मणस्पतिः ॥ अन्वय-पदार्थ। उऔर । एप एवम्यही मुग्य प्राग । ब्रह्मणस्पतिः यत्र- रणस्पति है । + हि-क्योंकि । वाक्-वाणी। चै-निश्चय करके । ब्रह्मयजुर्वेद है। तस्याः-उस वाणी का । एयः यह प्राग। पतिः पति है। तस्मात् उ-और इसीलिये । ब्रह्मणस्पतिः% यह ब्रह्मणस्पति प्राण । + यजुपाम् यजुर्वेद का। + प्राण:- प्रात्मा है। भावार्थ। हे सौम्य ! यही प्राण ब्रह्म का पति भी कहलाता है, वाणी यजुर्वेद है, उसका यह प्राण पति है, इस कारण इसका नाम ब्रह्मणस्पति है ॥ २१ ॥ मन्त्र: २२ एप उ एव साम वाग् वै सामैप सा चामश्चेति तत्साम्नः सामत्वं यदे॒व समः सुपिणा समो मशकेन समो नागेन सम एभिस्त्रिभिलाकः समोऽनेन सर्वेण तस्मादृव सामाश्नुते साम्नः सायुज्यं सलोकतां य एवमेतत्साम वेद ॥ पदच्छेदः। एषः, उ, एव, साम, वाक्, वे, साम, एपः, सा, च, अमः, च, इति, तत्, सानः, सामत्वम्, यत्, उ, एव, समः,