पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६८३

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ६ ब्राह्मण १. । पदच्छेदः। या, ह, वा, आयतनम् , वेद, आयतनम् , स्वानाम् , भवति, आयतनम् , जनानाम् , मनः, वा, आयतनम् , आयतनम् , स्वानाम्, भवति, आयतनम् , जनानाम् , यः, एवम्, वेद ॥ अन्वय-पदार्थ । यः ह-जो । श्रायतनम् श्राश्रय को। वैनिश्चय करके । वेद-जानता है। + सावह । स्वानाम् जनानाम्-अपने ज्ञातियों का । आयतनम् प्राश्रय । भवति होता है । + प्रश्न: प्रश्न । श्रायतनम् पाश्रय । + किम्-क्या वस्तु है ? + उत्त- रम् उत्तर । मनः मन । वै-ही। श्रायतनम्-प्राश्रय एवम्-इस प्रकार । यो पुरुप । वेद-जानता है। + सः वह । स्वानाम्-अपने । जनानाम्-ज्ञातियों का । आयतनम् श्राश्रय । भवति होता है। भावार्थ । जा पुरुष आश्रय को अच्छी तरह जानता है वह अपने ज्ञातियों का आश्रयभूत होता है, प्रश्न-आश्रय क्या वस्तु है ? उत्तर-मनही आश्रय है, इस प्रकार जो पुरुष जानता है वह अपने ज्ञातियों का आश्रय होता है ॥ ५ ॥ मन्त्रः ६ यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः प्रजायते ह प्रजया पशुभिर्य एवं वेद । पदच्छेदः। यः, ६, बै, प्रजातिम्, वेद, प्रजायते, ह, प्रजया, पशुभिः, रेतः, वै, प्रजातिः, प्रजायते, ह, प्रजया, पशुभिः, यः, एवम् , वेद ॥