पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६७३

यह पृष्ठ अभी शोधित नहीं है।

1 , , . अध्याय ५ ब्राह्मण १४ ६५६ सर्वमेव तत्संदहत्येवछ हैवेवं विद्यद्यपि बढिव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति । इति चतुर्दशं ब्राह्मणम् ॥ १४ ॥ पदच्छेदः। एतत्, ह, वै, तत् , जनकः, वैदेहः, बुडिलम् , आश्वत- राश्विम् , उवाच, यत्, नु, हो, तत्, गायत्रीविद्, अबेथाः, अथ, कथम् , इस्तिभूतः, वहसि, इति, मुखम् , हि, अस्याः, सम्राट्, न, विढांचकार, इति, ह, उवाच, तस्याः, अग्निः, एव, मुखम् , यदि, ६, वा, अपि, बहु, इव, अग्नौ, अभ्या- दधति, सर्वन् , एव, तत् , संदहति, एवम् , ह, एव, एवं, विद्, यद्यपि, बहु, इव, पापम् , कुरुते, सर्वम् , एव, तत्, संप्साय, शुद्धः, पूतः, अजरः, अमृतः, संभवति ।। अन्वय-पदार्थ । वैदेहा-विदेह देश का राजा । + जनका जनक । श्राश्वत- राश्विम्-प्राश्वतराश्य के पुत्र । बुडिलम्युढिल से । एतत् इस । तत्-गायत्री विषय में । ह वै-निश्चय करके । नु हो- पाश्चर्य के साथ प्रश्न । उवाच-कहता मया । यत्-जो। त्वम्-त् । गायत्रीविद्गायत्री माननेवाला है । इति-ऐसा। अथा: अपने को कहता है । अथ तो । कथम् कैसे । हस्तिभूतः हस्ती होता हुथा । वहसिम्प्रतिग्रह के दोष रूप भार को लिये हुये फिरता है। इति ऐसा सुन कर । साम्वह बुदिल । ह-स्पष्ट । उवाच-कहता भया कि । सम्राट हे राजा जनक ! अस्या:इस गायत्री के । मुखम्-मुख को । हि-निश्चय करके । न विदांचकार-मैं नहीं जानता हूं। इति इस पर । + जनकराजा जनक ने। श्राह-कहा। बुडिलम्हे बुढिल !