पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६५

यह पृष्ठ अभी शोधित नहीं है।

. . अध्याय १ ब्राह्मण ३ स्वानां श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद य उहैवंविदं स्वेषु प्रति प्रतिव॒भूषति न हैवाल भार्येभ्यो भवत्यथ ह य एवैतमनु भवति यो वैतमनु भार्यान्वुभूपति स हैवालं भार्येभ्यो भवति ॥ पदच्छेदः। ते, देवाः, अब्रुवन् , एतावत् , वा, इदम् , सर्वम् , यत् , अन्नम् , तत्, आत्मने, आगासीः, अनुनः, अस्मिन् , अन्ने, श्राभजस्व, इति, ते, वै, मा, अभिसंविशत, इति, तथा, इति, तम् , समन्तम्, परि, न्यविशन्त, तस्मात्, यत् , अनेन, अन्नम्, अत्ति, तेन, एताः, तृप्यन्ति, एवम् , ह, वा, एनम् , स्वाः, अभिसंविशन्ति, भर्ता, स्वानाम् , श्रेष्ठः, पुरः, एताः, भवति, अन्नादः, अधिपतिः, यः, एवम् , वेद, यः, उ, ह, एवंविदम् , स्वेपु, प्रति, प्रतिः, बुभूपति, न, ह, एव, अलम , भार्येभ्यः, भवति, अथ, ह, यः, एव, एतम् , अनु, भवति, यः, वा, एतम् , अनु, भार्यान् , बुभूपति, सः, ह, एव, अलम् , भार्येभ्यः, - . . भवति ॥ अन्वय-पदार्थ। तेचे । देवाःत्रागादि देवता ।+ मुख्य प्राणम्-मुख्य प्राण से । अब्रुवन् कहते भये कि । एतावत्-इतना ही । इदम् यह अन्नम् अन्न है । यत्-जिस । तत्-उस । सर्वम्-सबको । आत्मने-अपने लिये । + त्वम्-तुम । श्रागासीः-गान करते भये हो । अनु-अब । ना हम सबको । अस्मिन् इस । अन्ने अन्न में । आभजस्व भाग लेने दो। इति इस पर ।+प्राण:- मुख्य प्राण ! + आह कहता भया कि । + ते-वे ।+ यूयम्-तुम