पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६४०

यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिपद् स० भावार्थ। हे शिष्य ! सत्यस्वरूप ब्रह्म का वर्णन फिर करते हैं, ब्रह्म को विद्वान् लोग विद्युत् कहते हैं, कारण इसका यह है कि वह पाप और अन्धकार को नाश करता है, जो उपासक ऐसा जानता है वह अपने पापों को नाश करता है, क्योंकि ब्रह्म निश्चय करके पापविदारक है ॥१॥ इति सप्तमं ब्राह्मणम् ॥ ७ ॥ अथ अष्टमं ब्राह्मणम् । मन्त्रः १ वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वपट्कारो इन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वपट्कारं च हन्तकारं मनुप्याः स्वधाकारं पितरस्तस्याःमाण ऋपभो मनो वत्सः ।। इत्यष्टमं ब्राह्मणम् ॥ ८॥ पदच्छेदः। वाचम् , धेनुम् , उपासीत, तस्याः, चत्वारः, स्तनाः, स्वाहाकारः, वपट्कारः, हन्तकारः, स्वधाकारः, तस्यै, द्वौ, स्तनौ, देवाः, उपजीवन्ति, स्वाहाकारम् , च, वपट्कारम्, च, हन्तकारम् , मनुष्याः, स्वधाकारम् , पितरः, तस्याः,प्राणः, ऋपभः, मनः, वत्सः ॥ अन्वय-पदार्थ। वाचम् वेदवाणी को । धेनुम् कामधेनु के समान । उपासीत-उपासना करे । तस्या उस गौके । चत्वार:% .