पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६३६

यह पृष्ठ अभी शोधित नहीं है।

६२२ बृहदारण्यकोपनिषद् स० इति, मन्त्र: ४ योऽयं दक्षिणेऽक्षन्पुरुपस्तस्य भूरिति शिर एक शिर एकमेतदक्षरं भुव इति वाहू द्वौ वाहू दे एते अक्षरे स्वरिति प्रतिष्ठा । प्रतिष्ठे। एते अक्षरे तस्योपनिषदह- मिति हन्ति पाप्मानं जहाति य एवं वेद ।। इति पंचमं ब्राह्मणम् ॥ ५ ॥ पदच्छेदः। यः, अयम् , दक्षिणे, अक्षन् , पुरुषः, तस्य, भूः, शिरः, एकम् , शिरः,एकम्, एतत् , अक्षाम् , भुवः, इति, बाहू, द्वौ, बाहू, द्वे, एते, अक्षरे, स्वः, इति, प्रतिष्ठा, द्वे, प्रतिष्ठे, द्वे, एते, अक्षरे, तस्य, उपनिषद् , अहम् , इति, हन्ति, पाप्मानम् , जहाति, यः, एवम् , वेद ॥ अन्वय-पदार्थ । याम्जी । अयम्-यह । पुरुपः पुरुप । दक्षिणे दाहिने । अक्ष नेत्र में। + दृश्यते दिखाई देता है । तस्य-उसका । शिर:=सिर । भू-भू । इति-ऐसा प्रसिद्ध है । + हि-क्योंकि । + यथा जैसे । एकम् एक संख्यावाला । शिर: सिर है। + तथा वैसाही । एतत्-यह "भू" । अक्षरम् अक्षर भी। एकम्-एक संख्यावाला है । तस्य उसका । बाह-बाहु । भुवः 'भुवः । इति=ऐसा प्रसिद्ध है। + हि-क्योंकि । + यथा-जैसे । वाहू-बाहु । द्वौ-दो हैं । तथा वैसेही । एते यह "भुवः" भी। -दो । अक्षरे-अक्षरवाला है। तस्य-उसका । प्रतिष्ठा-पैर । स्वः स्वः । इति ऐसा प्रसिद्ध है।+ हि-क्योंकि । + यथा- जैसे । द्वे-दो संख्यावाला । प्रतिष्ठे-पैर है। तथा वैसेही ।