पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६३३

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ५ ब्राह्मण ५ एषः, एतस्मिन् , मण्डले, पुरुपः, यः, च, अयम् , दक्षिणे, अक्षन्, पुरुषः, तौ, एतौ, अन्योऽन्यस्मिन् , प्रतिष्ठितौ, रश्मिभिः, एषः, अस्मिन् , प्रतिष्ठितः, प्राणैः, अयम् , अमुष्मिन् , सः, यदा, उत्क्रमिष्यन् , भवति, शुद्धम् , एव, एतत्, मण्डलम् , पश्यति, न, एनम्, एते, रश्मयः, प्रति, पायन्ति । अन्वय-पदार्थ। यत् जो । तत्-व६ । सत्यम्-सत्य है । तत्-वही । असौ यह । श्रादित्या प्रादित्य है। यःजो । एष: यह । पुरुषः पुरुप । एतस्मिन्-इस । 'मण्डलेन्सूर्यमण्डल में । +अस्ति है।चौर । यः जो। अयम्-यह । +पुरुषा-पुरुष । दक्षिणे-दहिने । अनन्-नेत्र में। + अस्ति है । सावही सत्यम्=सत्य ब्रह्म है। ततः इस लिये । तौ-वही। एतो ये दोनों सूर्यस्थ पुरुप और नेत्रस्थ पुरुप । अन्योन्यस्मिन्-एक दूसरे में। प्रतिष्ठितो-स्थित हैं । एषः यह सूर्यस्थ पुरुष । रश्मिभिः किरणों करके । अस्मिन् नेत्र में । प्रतिष्ठितः= स्थित है। + चौर । अयम्यह नेत्रस्थ पुरुप । प्राणैः प्राणों करके । अमुग्मिन्-सूर्य बि। + प्रतिष्ठितः स्थित है। सावह ऐसा विज्ञानमय पुरुप । यदा-जब । उत्क्रमिण्यन्-मरने पर । भवति होता है। + तदातव यह । शुद्धम् एव-किरण- रहित यानी तापरहित । एतत्-इस । मण्डलंम्-सूर्यमण्डल को। पश्यति देखता है । + च-ौर । एते ये । रश्मया-किरण । एनम्-चक्षुत्रि स्थित पुरुष. के । प्रति-पाल । न-नहीं आयन्ति-प्राती हैं यानी उसको नहीं सताती हैं। भावार्थः । जो सत्य है वही आदित्य है, जो पुरुष सूर्यमण्डल विषे .