पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/६३१

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ५ ब्राह्मण ५ भया । करता सत्येन, परिगृहीतम्, सत्यभूयम्, एव, भवति, न, एवम् , विद्वांसम् , अनृतम् , हिनस्ति । अन्वय-पदार्थ । आप:= यज्ञादिकर्म । एवम्ही । इदम्-यह नाम रूपात्मक जगत् । अग्रे-पहिले। पासुः होता भया । तावे । आप:% कर्म । सत्यम्-सत्य ज्ञान को । असृजन्त-उत्पन्न करते भये । + तत्-वही । सत्यम् सत्य । ब्रह्म-ब्रह्म । प्रजापतिम् = प्रजापति विराट को । + असृजत-उत्पन्न करता प्रजापतिः प्रजापति । देवान्देवों को । + असृजत-उत्पन्न भया । तत्-इस लिये । ते-वे । देवाः-देवता । सत्यम्-सत्य की । एवम्ही । उपासते-उपासना करते हैं । एतत्-यही। सत्यम्-सत्य । त्र्यक्षरम्-तीन अक्षर। इति-करके। विख्यातम्-विख्यात है । + तेषु-तिनमें ! सास । इति ऐसा एकम्-एक । अक्षरम्-अक्षर है। तित । इति ऐसा । एकम्-एक । अक्षरम्-अक्षर है । यम्-य । इति-ऐसा । एकम्-एक । अक्षरम्-अक्षर है। + तत्र-तिनमें । प्रथमोत्तमे पहिला और तीसरा । अक्षरे-अपर । सत्यम्-सत्य है ।' मध्यतः बीचवाला । अनृतम्=तकार असत् है। तत्-वही । एतत्-यह । अनृतम्-तकार । उभयतः दोनों तरफ ले । .-सत्येन-पकार यकार करके । परिगृहीतम् व्याप्त है । + अत: इसी से । + तत्वह । + अनृतम्-तकार । सत्यभूयम्-सत्य के लगभग । एवम्ही । भवति होता है। एवम्-ऐसे । विद्वांसम् विद्वान् को। अनृतम्-असत्य । न एव-कभी नहीं। हिनस्ति-संसार में गिराता है। भावार्थ। हे शिष्य ! यज्ञादि जो कर्म हैं वहीं यह नामरूपात्मक