पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५८१

यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ४ ५६७ भावार्थ हे जनक ! विद्वान् ब्रह्म जिज्ञातु उसी आत्मा को जान- कर अपनी बुद्धि को मोक्षसंपादिका बनावे, और बहुत ग्रन्थों को न चिन्तन करे, क्योंकि यह यानो शब्दों का उच्चारण वाणी को निप्सल श्रम देनेवाला है अथवा भ्रम में डालने- चाला है॥२१॥ मन्त्रः २२ स वा एप महानन अात्मा योऽयं विज्ञानमयः प्रागोपु य एपोऽन्तहदय आकाशस्तस्मिञ्च्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपत्तिःस न साधुना कर्मणा भूयानो एवासाधुना कनीयानेप सर्वेश्वर एप भूताधि- पतिरेप भूतपाल एप सेतुर्विधरण एपां लोकानामसभे- दाय तमेनं वेदानुवचनेन ब्राह्मणा विविदिपन्ति यज्ञेन दानेन तपसाऽनाशकेननमेव विदित्वा मुनिर्भवति । एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध सम वै तत्पूर्व विद्वांसः प्रजां न कामयन्ते किं मजया करिप्यामो येपो नोऽयमात्माऽयं लोक इति ते इ स्म पुत्रैपरणायाश्च वित्तैपरणायाश्च लोकैपणायाश्च व्युत्था- याथ मिताचर्य चरन्ति या ह्येव पुत्रेपणा सा वित्त- पगा या बिनपगा सा लोकैपणोभे होते एपणे एव भवतः । स एप नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीयों