पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५६१

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण ४ ५४७ . पुरुप इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भ- वति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते । पदच्छेदः। सः, वा, अयम् , आत्मा, ब्रह्म, विज्ञानमयः, मनोमयः, प्राणमयः, चक्षुर्मयः, श्रोत्रमयः, पृथिवीमयः, आपोमयः, वायुमयः, आकाशमयः, तेजोमयः, अतेजोमयः काममयः, अकाममयः, क्रोधमयः, अक्रोधमयः, धर्ममयः, अधर्ममयः, सर्वमयः, तत्, यत् , एतत् , इदमयः, अदोमयः, इति, यथाकारी, यथाचारी, तथा, भवति, साधुकारी, साधुः, भवति, पापकारी, पापः, भवति, पुण्यः, पुण्येन, कर्मणा, भवति, पापः, पापेन, अथो, खलु, आहुः, काममयः, एव, अयम्, पुरुषः, इति, सः, यथाकामः, भवति, तत्क्रतुः, भवति, यत्क्रतुः, भवति, तत्, कर्म, कुरुते, यत्, कर्म, कुरुते, तत्, अभिसंपद्यते ॥ अन्वय-पदार्थ। वै श्रयम्बही यह । श्रात्मा-जीवात्मा। ब्रह्मब्रह्मरूप है। विज्ञानमयः विज्ञानमय है । मनोमयःम्मन के अन्दर रहने से मनोमय है । प्राणमया प्राणादिक में रहने से प्राणमय है। चक्षुर्मयचक्षविशिष्ट होने के कारण चक्षुमय है । 'श्रोत्रमय:- श्रोत्र विशिष्ट होने के कारण श्रोत्रमय है.। पृथिवीमयः गन्धज्ञान होने के कारण घ्राणमय है । आपोमया मल विशिष्ट होने के कारण प्रापोमय है । वायुमय:वायुविशिष्ट होने के कारण वायुमय है। श्राकाशमया धाकाश में रहने के कारण आकाश- मय है। तेजोमयः-तेजविशिष्ट होने के कारण तेजमय है। सः