पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/५४६

यह पृष्ठ अभी शोधित नहीं है।

५३२ बृहदारण्यकोपनिषद् स० पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ पदच्छेदः। सः, वा, एषः, एतस्मिन् , स्वप्नान्ते, रत्वा, चरित्वा, दृष्ट्वा, एव, पुण्यम्, च, पापम् , च, पुनः, प्रतिन्यायम् , प्रतियोनि, आद्रवति, बुद्धान्ताय, एव ।। अन्वय-पदार्थ। सासोई । एप यह जीवात्मा । एतस्मिन्-इस । स्वप्नान्त-स्वस्थान में । रत्वा अनेक पदार्थों के साथ क्रीड़ा करके । चरित्वा=बाहर घूम फिर करके । पुण्यं च-पुण्य । पापं चम्पाप को। दृष्ट्वा मोग करके । पुन:पुनः पुनः । प्रतिन्यायम्-उलटे मार्गसे। प्रतियोनि-यनेक योनियों प्रति । बुद्धान्तायैव- जाग्रत अवस्था के लिये ही । श्राद्रवति-दौड़ता है। भावार्थ । याज्ञवल्क्य महाराज कहते हैं कि, हे राजा जनक ! यह जीवात्मा स्वप्नस्थान में अनेक पदार्थों के साथ क्रीड़ा करके, बाहर भीतर घूम करके, पुण्य पाप को भोग करके पुनः पुनः उलटे मार्ग से अनेक योनियों प्रति जाग्रत् अवस्था के लिये ही दौड़ता है ॥ ३४॥ मन्त्रः ३५ तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवाऽय शारीर आत्मा प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन्याति यत्रैतों- च्वासी भवति ।