पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४५

यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ३ २४ . मन्त्रः३ अथ ह प्राणमचुस्त्वं न उद्गायेति तथेति तेभ्यः प्राण उदगायद्यःमाणे भोगस्तं देवेभ्य बागायद्यत्कल्याणं जिघूति तदात्मने ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन्स यःस पाप्मा यदेवेदममति- रूपं जियूति स एव स पाप्मा । पदच्छेदः । अय, ह, प्राणम् , ऊचुः, त्वम्, नः, उद्गाय, इति, तथा, इति, तेभ्यः, प्राणः, उदगायत् , यः, प्राणे, भोगः, तम् , देवेभ्यः, श्रागायत्, यत्, कल्याणम् , जिघ्रति, तत्, आत्मने, ते, विदुः, अनेन, वै, नः, उद्गात्रा, श्रत्येष्यन्ति, इति, तम्, अभिद्रुत्य, पाप्मना, अविध्यन् , संः, यः, सः, पाप्मा, यत्, एव, इदम् , अप्रतिरूपम् , जिघ्रति, सः, एव, सः, पाप्मा | अन्वय-पदार्थ । अथ ह इसके बाद । प्राणम्घाणदेव से । + ते-वे देवता । ऊचुःकहते भये कि । देव हे देव ! त्वम्-तू। नः हमारे लिये। उद्गाय-उद्गीथ का गान कर । इति तथा बहुत अच्छा । इतिऐसा I + उक्त्वा-कहकर । प्राणघ्राणदेव । तेभ्यः-उन देवताओं के लिये । उदगायत्-उद्गान करता भया ! च-और । यः जो। प्राण-घाण में। भोगः भोगं है। तम्-उसको । देवेभ्यः-देवताओं के लिये । उदगायत्-वह घ्राण देवता गान करता भया । + च-और । यत्-जो । कल्याणम् . जिघ्रति मांगलिक सुगन्धित वस्तु है और जिसको उद्दाता सूंघता है। तत्- , ।