पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४४९

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ४ ब्राह्मण १ ४३५ वल्क्य । वागेव सम्राडिति होवाच । वाचा वै सम्राट वन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिपदः श्लोकाः सूत्राएंयनु- व्याख्यानानि व्याख्यानानीट हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट् प्रज्ञायन्ते वाग्वै सम्राट् परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवोभूत्वा देवानप्येति य एवं विद्वानेनदुपास्ते । हस्त्युपछि सहस्र ददामीति होवाच जनको चैदेहः । स होवाच याज्ञवल्क्यः पित्ता मेऽपन्यत' नाननुशिप्य हरेनेति ॥ पदच्छेदः। यत्, ते, कश्चित् , अब्रवीत् , तत्, शृणवाम, इति, नववीत् , मे, जित्वा, शैलिनिः, वाक्, चे, ब्रह्म, इति, यथा, मातृमान् . पितृमान् , प्राचार्यवान् , ब्रूयात् , तथा, तत्, शैलिनिः, अब्रवीत् , वाक्, वै, ब्रह्म, इति, अवदतः, किम् , स्यात्, इति, अनवीत् , तु, ते, तस्य, आयतनम् , प्रतिष्टाम् , न, मे, अनवीत् , इति, एकपाद्, वा, एतत् , सम्राट इति, सः, वै, नः, ब्रूहि, याज्ञवल्क्य, वाक्, एव, श्रायतनम् , आकाशः, प्रतिष्ठा, प्रज्ञा, इति, एनत्, उपा- सीत , का, प्रज्ञता, याज्ञवल्क्य, वाक्, एव, सम्राट्, इति, ६, उवाच, वाचा, वै, सम्राट् बन्धुः, प्रज्ञायते, ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वाङ्गिरसः, इतिहासः, पुराणम्, विद्या, 1 हि,