पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४३५

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण

४२१

कस्मिन्नु माणः भनिष्ठित इत्यपान इति कस्मिन्न्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्नु व्यानः मतिष्ठित इत्युदान इति कस्मिन्नदानः प्रतिष्ठित इति समान इति स एप नेति नेत्यात्माऽगृह्यो न हि गृह्यतेऽशीयों न. हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथने न रिप्यति । एतान्यष्टावायतनान्यष्टौ लोका अष्टी देवा अष्टौ पुरुपाः स यस्तान्पुरुपानिरुद्य प्रत्युद्यात्यकामत्तं त्वौपनिषदं पुरुपं पृच्छामि तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिप्य- तीनि । न ह न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि हास्य परिमोपिणोस्थीन्यपजहुरन्यन्मन्यमानाः ॥ पदच्छेदः। कस्मिन् , नु, त्वम् , च, श्रात्मा, च, प्रतिष्ठितौ, स्था, इति, प्राणः, इति, कस्मिन्, नु, प्राणः, प्रतिष्टितः, इति, अपान, ति, कस्मिन्, नु, अपानः, प्रतिष्ठितः, इति, व्याने, इति, कस्मिन् , नु, व्यानः, प्रतिष्ठितः, इति, उदाने, इति, कस्मिन्, नु, उदानः, प्रतिष्टितः, इति, समाने, इति, सः, एपः, न, इति, न, इति, आत्मा, अगृह्यः, न, हि, गृात, अशीयः, न, हि, शीर्यते, असङ्गः, न, हि, सज्यते, असितः, न, व्ययंत, न, रिप्यति, एतानि, अष्टौ, आयतनानि, श्रष्टी, लोकाः, अष्टौ, देवाः, अष्टी, पुरुपाः, सः, यः, तान्, पुरुषान् ; निरुा, प्रत्युह्य, अत्यकामत् , तम्, तु, औपनिपदम् , पुरुषन्, पृच्छामि, तम्, चेत्, मे, न, विवक्ष्यसि, मूर्धा, ते, विपतिष्यति, इति, तम्, ह, न, मेने, शाकल्यः, तस्य, ह,