पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४३०

यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिपद् स० में स्थित है, और उसी हृदय से पैदाहुये पुत्र को पिता के सदृश कहते हैं, क्योंकि हृदय से ही पुत्र उत्पन्न हुआ है, हृदय से ही पुत्र निर्माण हुआ है, और हृदय में ही वार्य स्थित रहता है, यह सुन कर शाकल्य ने कहा हे याज्ञ- चल्क्य ! जैसा तुम कहते हो वैसाही है ॥ २२ ॥ मन्त्रः२३ किंदेवतोऽस्यामुदीच्यां दिश्यसीति सोमदेवत इति स सोमः कस्मिन्प्रतिष्ठित इति दीक्षायामिति कस्मिन्नु दीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा प्रतिष्ठितेति कस्मिनु सत्यं प्रतिष्ठितमिति हृदय इति होवाच हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं भवतीत्येवमेवैतद्याज्ञवल्क्य ।। पदच्छेदः। किंदेवतः, अस्याम् , उदीच्याम् , दिशि, असि. इति, सोमदेवतः, इति, सः, सोमः, कस्मिन् , प्रतिष्टितः, इति, दीक्षायाम् , इति, कस्मिन् , नु, दीक्षा. प्रतिष्ठिता, इति, सत्ये, इति, तस्मात् , अपि, दीक्षितम् , आहुः, सत्यम् , वद, इति, सत्ये, हि, एव, दीक्षा, प्रतिष्ठिता, इति, कस्मिन्, नु, सत्यम्, प्रतिष्ठितम् , इति, हृदये, इति, ह, उवाच, हृदयेन, हि, सत्यम् , जानाति, हृदये, हि, एव, सत्यम्, प्रतिष्ठितम्, भवति, इति, एवम् , एव, एतत् , याज्ञवल्क्य ॥ अन्वय-पदार्थ । अस्याम्-इस । उदीच्याम्-उत्तर । दिशि-दिशा में ।