पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४२३

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण ६ ४०६ आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुपीति कस्मिन्नु चनुः प्रतिष्टितमिति रूपेविति चक्षुपा हि रूपाणि पश्यति कस्मिन्नु रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये ह्येव रूपाणि प्रतिष्टितानि भवन्तीत्येवमेतद्याज्ञवल्क्य ।। पदच्छेदः। किंदेवतः, अस्याम्, प्राच्याम्, दिशि, असि, इति, प्रादित्यदेवतः, इति, सः, श्रादित्यः, कस्मिन्, प्रतिष्ठितः, इति, चनुपि, इति, कस्मिन् , नु, चक्षुः, प्रतिष्टितम्, इति, संप, इति, चनुपा, हि, रूपाणि, पश्यति, कस्मिन् , नु, सपाणि, प्रतिष्टितानि, इति, हृदये, इति, ह, उवाच, हृदयेन, हि, रूपाणि, जानाति, हृदये, हि, एव, रूपाणि, प्रतिष्ठितानि, भवन्ति, इति, एवम् , एव, एतत् , याज्ञवल्क्य ।। अन्वय-पदार्थ। +शाकल्यः शाकल्य ने। + पाह-कहा । + याज्ञवल्क्य- , याज्ञवल्क्य ! । अस्याम्-इस । प्राच्याम्पूर्व । दिशि- दिशा में। फिदेवतः कौन देवतावाले । असि-तुम हो यानी हिप देवता को प्रधान मानते हो ? । इति इस पर । + याज्ञ- चल्यया याज्ञवल्क्य ने । + श्राहकहा कि । श्रादित्यदेवतः मैं पूर्व का सूर्यदेवता वाला हूं यानी पूर्व में सूर्यदेवता को प्रधान मानना है । + शाकल्याशाकल्य ने | + आह-पूछा कि । सम्वाः । श्रादित्यः सूर्य । कस्मिन्-किसम । प्रतिष्ठितः= स्थित है। इतिम्इस पर । + याज्ञवल्क्यः याज्ञवल्क्य ने।