पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४२१

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण १. ४.०७ अन्वय-पदार्थ। याज्ञवल्क्यः-याज्ञवल्क्य ने । ह स्पष्ट (इति-ऐसा। उवाच- कहा कि । शाकल्य-हे शाकल्य ! । स्वित्-क्यों । इमे-इन । ब्राह्मणा:ब्राह्मणों ने। त्वाम्-श्रापको। अङ्गारावक्षयणम् अंगोटी । अक्रता इतिवना रक्खा है। भावार्थ। याज्ञवल्क्य ने स्पष्ट ऐसा कहा कि, हे शाकल्य ! क्यों इन ब्राह्मणों ने श्रापको अँगीठी बना रखा है, यानी मेरा उत्तररूपी जो वचन है वह · अग्नि तुल्य है, और आप अंगीठी बने जा रहे हैं आप इसको समझ लें ॥ १८ ॥ मन्त्रः १६ याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चा- लानां ब्राह्मणानत्यवादीः किं ब्रह्मविद्वानिति दिशो वेद सदेवाः सप्रतिष्ठा इति यदिशो वेत्थ सदेवा सतिष्ठाः॥. पदच्छेदः। याज्ञवल्क्य, इति, ह, उवाच, शाकल्यः, यत् , इदम् , कुरुपञ्चालानाम् , ब्राह्मणान् , अत्यवादीः, किम् , ब्रह्म, विद्वान् , इति, दिश:, वेद, सदेवाः, सप्रतिष्ठाः, इति, यत्, दिशः, वेत्थ, सदेवाः, सप्रतिष्ठाः॥ अन्वय-पदार्थ । याज्ञवल्क्य-हे याज्ञवल्क्य ! इति-ऐसा सम्बोधन करके । . शाकल्याशाकल्य ने । ह-स्पष्ट । उवाचकहा कि । यत्-गो । इदम् यह । कुरुपञ्चालानाम्-कुरु और पञ्चाल के । ब्राह्मणान्- ब्राह्मणों को। अत्यवादी अापने कठोर वचन कहा है।