पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३८२

यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० स्थूलमनएवहस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्व- नाकाशमसङ्गमरसभगन्धमचक्षुष्कमश्रोत्रमवागमनोतेजस्क- मप्राणममुखममात्रमनन्तरमबाह्यं न तदश्नाति किंचन न तदश्नाति कश्चन ॥ पदच्छेदः। सः, ह, उवाच, एतत्, वै, तत्, अक्षरम् , गार्गि, ब्राह्मणाः; अभिवदन्ति, अस्थूलम् , अनणु, अह्रस्वम् , अदीर्घम् , अलो- हितम्, अस्नेहम् , अच्छायम् , अतमः, अवायुः, अनाकाशम् , असङ्गम् , अरसम्, अगन्धम् , अचक्षुष्कम्, अश्रोत्रम्, अवाक्, अमनः, अतेजस्कम्, अप्राणम्, अमुखम् , अमात्रम्, अनन्तरम् , अबाह्यम्, न, ततं, अश्नाति, किंचन, न, तत्, अश्नाति, कश्चन ॥ अन्वय-पदार्थ । सः वह याज्ञवल्क्य । हस्पष्ट । उवाच-कहते भये कि । गार्गि हे गार्गि!। तत्-वह । एतत्-यह । अक्षरम् अवि- नाशी है । अस्थूलम्=न वह स्थूल है। अनणु-न वह सूक्ष्म है। 'अहस्वम्-न वह छोटा है । अदीर्घम्न वह बड़ा है । अलो- हितम्-न वह लाल है । अस्नेहम्न वह संसारी जीववत् स्नेहवाला है। अच्छायम्=न उसका प्रतिबिम्ब है। अतमा वह तमरहित है। अवायुः वायुरहित है। अनाकाशम्माकाशरहित है । असङ्गम्-प्रसङ्ग है । अरसम्-स्वादरहित है। अगन्धम् गन्धरहित है । अचक्षुष्कम् नेत्ररहित है। अश्रोत्रम् श्रोत्ररहित है । अवाक् वाणीरहित है । अमनः मनरहित है । अतेज- स्कम् तेजरहित है। अप्राणम्-प्राणरहित है । प्रमुखम्न्मुख-