पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३४५

यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण ७ च, लोकः, परः, च, लोकः, सर्वाणि, च, भूतानि, संहब्धानि, भवन्ति, इति, सः, अत्रवीत्, पतञ्चल:, काप्यः, न, अहम् , तत् , 'भगवन् , वेद, इति, सः, श्रवीत् , पतञ्चलम्, काप्यम् , याज्ञिकान् , च, येत्य, नु, त्वम् , काप्य, तम् , अन्तर्यामिणम् , यः, गम्, च, लोकम् , परम् , त्र, लोकम् , सर्वाणि, च, भूतानि, यः, अन्तरः, यमयति , इति, सः, अब्रवीत् , पतञ्चलः, काप्यः, न, अहम् , तम् , भगवन् , वेद, इति, सः, अब्रवीत्, पतञ्चलम् , काप्यम्, याज्ञिकान् , च, यः, वै, तत् , काप्य, सूत्रम्, विद्यात् , तम्, च, अन्तर्यामिणम् , इति, स:, ब्रह्मवित् , सः, लोकवित्, सः, देववित् , स., वेदवित् , सः, भूतवित् , सः, प्रात्मवित् , सः, सर्ववित् , इति, तेभ्यः, अनीत् । तत्, अहम् , वेद, तत् , चेत् , त्वम् , याज्ञवल्क्य, सूत्रम् , अविद्वान् , तम् , च, अन्तर्यामिणम् , ब्रह्मगवीः , उदजसे, मूर्धा, ते, विपतिष्यति, इति, वेद, वै, अहम् , गौतम , तत्, सूत्रम् , तम्, च, अन्तर्यामिणम् , इति, यः, वै, इदम् , कश्चित् , ब्रूयात् , वेद, वेद, इति, यथा, वेत्थ, तथा, ब्रूहि, इति ॥ अन्वय-पदार्थ । अथ ह गार्गी के चुप होने पर । आरुणि:- म्यरुण का पुत्र । उहालका उद्दालक ने । एनम् ह-इस याज्ञवल्क्य से । पप्रच्छ- प्रश्न किया।+ च-ौर । उवाच-बोला कि । याज्ञवल्क्य हे याज्ञवल्क्य ! | + वयम् हम लोग । काप्यस्य कपिगोत्र के । पतञ्चलस्य-पतञ्चल के । गृहेषु-घर । यशस्-यज्ञशास्त्र को। श्रधीयानाः पढ़ने हुये । मद्रेपु-मवदेशों में । अवसाम- विचरने थे। तस्य उसकी । भार्यास्त्री। गन्धर्वगृहीता- गन्धर्वगृहीत । आसीत्-थी। तम्-उस गन्धर्व से । अपृच्छाम